SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. दीनां शस्त्रकृतानि श्लदणंखएमानि लण्यन्ते । चिञ्चिणिका दिपत्रसमुदायो वा उदूखलककित इति । तथा असंसृष्टो व्यअनादिना अलिप्तः । संसृष्टश्चैव व्यञ्जनादिलिप्तो बोडव्यो हस्त इति । विधिं पुनरत्रोई वयति स्वयमेवेति सूत्रार्थः ॥ ३४ ॥ असंसरण होण, दवीए नायणेण वा॥ दिङमाणं न इनिजा, पना कम्मं जहिंनवे ॥३५॥ - (अवचूरिः ) असंसृष्टेन हस्तेनान्नादिनिरनावितेन, दया, नाजनेन वा दीयमानं नेछेत् । किं सामान्येन । नेत्याह । पश्चात्कर्म यत्र जवति दादौ । शुष्कमएमकादि तदन्यदोषरहितं गृह्णीयात् ॥ ३५ ॥ ... (अर्थ.) असंसरणेति। (असंसरण के ) असंस्कृष्टेन एटले अणखरड्या एवा (हबेण के०) हस्तेन एटले हाथे करी (वा के) अथवा (दवीए के०)दा एटले कडीए करी किंवा (नायणेण के ) नाजनेन एटले वाडकी प्रमुख नाजनेकरी (दिङमाणं के०) दीयमानं एटले आपेढुं एवं जेअन्नपान ते प्रत्ये (न इबिजा के ) नेत् एटले वांडे नही. केवु होय तो वांडे नहीं, ते कहे . ( जहिं के) यत्र एटले जे ठेकाणे (पछाकम्मं के०) पश्चात्कर्म एटले नोजन कस्या पडी जे कर्म सचित्त पाणीए करी हस्त, कडली प्रमुख धोकुं तेने पश्चात्कर्म कहिये. ते पश्चात्कर्म (जवे के०) नवेत् एटले होय तो लेवं कल्पे नहि. अर्थात् ज्यां पश्चात्कर्म न लागे ते रोटली निर्दोष होय तो कल्पे. संसृष्ट असंस्कृष्ट उपर आंउ नांगा थाय तेनुं कोष्टक. (भंगसंख्या.)( हाथ.) (कड़छी.)(द्रव्य.) २ १ १ । ५ ६ १ । १ ७ | 5 ... २:-नीचेना कोष्टकमां (१) ए खरडेलानी तथा सावशेषनी अने (s) एवी निशाणी अणखरडेलाना कर तथा निरवशेषनी समजवी.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy