SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्श राय धनपतसिंघबहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (दिपिका.) पुरः कर्मणा हस्तेन साधुनिमित्तं पूर्व कृतसचित्तपानीयत्यजनव्यापारेण, तथा दा डोवसदृशया, नाजनेन वा कांस्यन्नाजनादिना दढ़ती प्रत्याचदीत न मम कल्पते तादृशम् ॥ ३ ॥ (टीका.) पुरे कम्मत्ति सूत्रम् । पुरःकर्मणा हस्तेन साधुनिमित्तं प्राकृतजलोसनव्यापारेण तथा दा डोवसदृशया नाजनेन वा कांस्यनाजनादिना ददती प्रत्याचदीत प्रतिषेधयेत् । न मम कल्पते तादृश मिति पूर्ववदेवेति सूत्रार्थः ॥ ३२ ॥ (एवं) उदनखे ससिणि, ससरके महिानसे॥ हरिले हिंगुलए, मणोसिला अंजणे लोणे ॥३३॥ (अवचूरिः) एवमुदकाःण गलदिन्छना हस्तेन सस्निग्धेन परिक्वन्नेन, सरजस्केन सचित्तमृषिमतेन । मृजतेन सकर्दमेन । एवं नूशादिष्वपि योज्यम् । ऊषःपांशुक्षारः। हरिताल हिंगुलमनःशिलाः पार्थिवानेदाः।अञ्जनादि । लवणं सामुजादि॥३३॥ (अर्थ.) एवमिति ( एवं के० ) एमज वली ( उदउले के) उदकाःण एटले उदकेकरी आई ते नीना एवा एटले जेमांथी पाणीना बिछ गलंता होय एवा, श्रथवा (ससिणिके के ) सस्निग्धेन एटले पाणीमांन्नीजायलो खरो, पण जेमांथी पाणीना बिंदु गलता नथी एवा, किंवा ( ससरके के० ) सरजरकेन एटले पृथिवीनी सचित्त धूलिए करी युक्त एवा अथवा (मट्टिासे के०) मृत्तिकोषाच्यां एटले माटी अथवा कारे करी युक्त एवा. अहीं मृत्तिका पंकरूप लेवी, कारण के पूर्वे 'सरज स्केन' एम जे कडं बे, तेनी साथे पुनरुक्ति दोष आवे नहीं. तथा ( हरिआले के ) हरितालेन एटले हरिताले करी, (हिंगलए के) हिंगुलेन एटले सचित्त हिंगुले करी, (मणोसिला अंजणे के) मनःशिलांजनाच्यां एटले मणसील अने अंजन जे सूरमो तेणेकरी, (लोणे के०) लवणेन एटले सचित्त लवणे करी. ॥ ३३ ॥ (दीपिका.) पुनरप्येवमुदकाःण गलत्पानीयबिन्ज्युक्तेन हस्तेन एवं सस्निग्धेन ईषत्पानीययुक्तेन हस्तेन २ एवं सरजस्केन पृथिवीरजोवगुपिकतेन हस्तेन ३ एवं मृगतेन कर्दमयुक्तेन हस्तेन ४ एवं ऊषः पांशुदारस्तद्युक्तेन हस्तेन तथा हरितालहिंगुलकमनःशिला एते सर्वे पार्थिवा वर्णकन्नेदाः।अञ्जनं रसाञ्जनादि। लवणं सामुखादि। ततो हरितालादियुक्तेन हस्तेन ॥ ३३ ॥ (टीका.) एवंति सूत्रम् । एवमुदकाःण हस्तेन करेण उदकाओं नाम गलफुद... कविन्ज्युक्तः। एवं सस्निग्धेन हस्तेन । सस्निग्धो नाम ईषदुदकयुक्तः। एवं सरजस्केन
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy