SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ .. ... दशवैकालिके पञ्चमाध्ययनम्। .. ...२७१ रावनारी स्त्रीप्रत्ये गोचरीए गयेलो साधु ( पडिआश्के केए) प्रत्याचदीत एटले प्रतिषेधे, परिहरे. ते केवीरीते प्रतिषेधे ते कहे . (न मे कप्पर तारिसं के०) न मे कल्पते तादृशं एटले महारे तेवू सदोष अन्नपान खपतुं नथी. ॥ ३१॥ . ... (दीपिका.) तथा वर्षासु गृहाङ्गण स्थितं जलमवगाह्य उदकमेव श्रात्मनोऽनिमुखमाकृष्य करादिभिः चालयित्वा उदकमेव ददाति । उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं घश्त्ताणं इत्युक्तेऽपि जेदेनोपादानम् । अस्ति चायंन्यायः। यपुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ नेदेनोपादानम्। यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति । ततश्च उदकं चाल यित्वा आहरेत् आनीय दद्यात् । किं तदित्याह । पाननोजनमोदनारनालादि। तदिबंनूतं ददतीं प्रत्याचदीत । न मे मम कपते तादृशम् ॥३१॥ (टीका.) आगहश्त्ता सूत्रम्। तथा चावगाह्य उदकमेवात्मानिमुखमाकृष्य ददाति वर्षासु गृहाङ्गणादिनिहितं जलं वानिमुखं कृत्वा दत्ते । तथा चालयित्वा उदकमेव ददाति । उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं घट्टयित्वेत्युक्तेऽपि नेदेनोपादानम्। अस्ति चायं न्यायो यत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ नेदेनोपादानम् । यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति । ततश्चोदकं चालयित्वा आहरेदानीय दद्यादित्यर्थः। किं तदित्याह । पाननोजनमोदनारनालादि । तदिबंजूतां ददती प्रत्याचदीत निराकुर्यान्न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः३१ पुरेकम्मेण दबेण, दबीए नायणेण वा॥ दितिअं पडिआइरके, न मे कप्पइ तारिसं॥ ३५॥ (अवचूरिः) पुरःकर्मणा हस्तेन प्राकृतजलोज्नव्यापारेण साध्वर्थ दव्या मोवसदृशया । नाजनेन वा कांस्यनाजनादिना ॥३॥ ___ (अर्थ.) पुरेकम्मेण त्ति. (पुरेकम्मेण के) पुरःकर्मणा एटले साधुने वहोराववा माटे प्रथम धो नाखेला एवा ( हबेण के) हस्तेन एटले हाथे करी (वा के०) अथवा ( दवीए के०) दा एटले कडबीए करी किंवा (नायणेण वा के०) नाजनेन वा एटले वामकी प्रमुख जाजने करी (दितिअं के०) ददती एटले वहोरावनारी स्त्री प्रत्ये गोचरीए गएलो साधु (पडियाश्के के) प्रत्याचदीत एटले प्रतिषेधे, परिहरे. केवी रीते प्रतिषेध करे, ते कहे . ( न मे कप्पर तारिसं के) महारें ते, सदोष अन्न कल्पे नहि एम कहे. ॥ ३२॥ ..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy