SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २७० राय धनपतसिंघ बहादुरका जैनागमसंग्रह, जाग तेतालीस (४३)- मा. के० ) तथैव एटले तेमज वली ( समाए के० ) श्रमणार्थ एटले साधुने अ ( उदगं के० ) उदकं एटले उदक प्रत्ये ( संपलिय के० ) संप्रय एटले पात्रमानुं सचित्त उदक लावीने अन्नपान आपनारी श्राविकाने साधु परिहरे, वजें, अर्थात् तेवुं अन्नपान लिये नहीं. यहीं एक जाजनथी काढीने वीजा जाजनमां घालीने दिये. तेना जांगा बे, ते एवी रीतेः - फासुए फासू साहरइ १ अफासुए फासू साहूर‍ २ फासुए फासू साहरइ ३ फासुए फासू साहरइ ४ तथा थेवे येवं १, येवे बहु २, बहुए थेवं ३, बहुए बहुअं ४ एवा चार चार जांगा जाणवा. ॥ ३० ॥ ( दीपिका. ) संहृत्य अन्यस्मिन् जाजने ददाति । तथा अदेयं नाजनगतं षजीवनिकायेषु निक्षिप्य ददाति । तथा सचित्तमलातपुष्पादि घट्टयित्वा संचाल्य च ददाति । तथैव श्रमणार्थं यतिनिमित्तमुदकं पानीयं संप्रणुद्य नाजनस्थं प्रेर्य ददाति । तदा साधुः किं करोति तद्विधिं अग्रगाथायां वक्ष्यति ॥ ३० ॥ ( टीका. ) तथा साहति सूत्रम् । संहृत्यान्यस्मिन् जाजने ददाति तं फासुगमवि वजए। तब फासुए फासूयं साहरइ । फासुए अफासु साहरइ । अफासुर फासूयं साहरइ । अफासुए फासू साहर । तब जं फासू फासुए साहर तब वि थेवे येवं साहर | वे बहु साहर। बहुए थेवं साहर | बहुए बहु साहर । एवमादि यथा पिएक निर्युक्तौ । तथा निक्षिप्य जाजनगतमदेयं षट्सु जीव निकायेषु ददाति । सचि तमलातपुष्पादि घट्टयित्वा संचाव्य च ददाति । तथैव श्रमणार्थ : प्रत्रजित निमित्तमुदकं संप्रय जाजनस्थं प्रेर्य ददातीति सूत्रार्थः ॥ ३० ॥ I 1 श्रागदत्ता चलइत्ता, आहारे पापजोखणं ॥ दितियं पडिच्याइरके, न मे कप्पड़ तारिसं ॥ ३१ ॥ ( अवचूरि : ) वर्षासु गृहाङ्गणस्थितं जलमवगाह्य उदकमेवात्मनोऽनिमुखमाकृष्य चाल थित्वोदकमेव आहारदा यिनी दद्यात् । पूर्वं सचित्तादानेऽप्युदकादानं प्राधान्येनोक्तम् । तत्रावश्यमनन्तवनस्पतित्वात्प्राधान्यमुदकस्य ॥ ३१ ॥ (अर्थ. ) तथा गहत्ता इति । साधुने उहोरावनारी श्राविका ( आगहइत्ता ho) अवगाह्य एटले विचाले सच्चित्त पाणी जरायुं होय तेमांहे पेसीने अथवा (चलत्ता के ० ) चालयित्वा एटले यातुं पातुं काढीने (पाणजोखणं के०) पाननोजनं एटले पान ते सामण प्रमुख ने जोजन ते खोदन प्रमुख प्रत्ये (याहारे के० ) - हरेत् एटले साधुने आहार आपे, तो ते (दिंतियं के०) ददती पटले पूर्वोक्त हो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy