SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ दशवकालिक पञ्चमाध्ययनम् । २६ए (अर्थ.) संमदमाणित्ति. वली जे निदा आपनारी श्राविका ( पाणाणि के) प्राणिनः एटले बेंजियादिक जीव प्रत्ये तथा (बीआणि के) बीजानि एटले शातिप्रमुख बीज प्रत्ये, तथा (अ के) च एटले वली (हरिआणि के०) हरितानि एटले दूर्वा प्रमुख हरित जीव प्रत्ये (संमदमाणी के०) संमर्दयंती एटले संमर्दन करती, पगें चांपती आवे, तो (असंजमकरि के) असंयमकरी एटले पूर्वोक्त रीतें साधुने माटे असंयम ते जीवहिंसा विगेरे तेने करी एटले करनारी एवी श्राविकाने (नचा के ) ज्ञात्वा एटले जाणीने ( तारि सिं के० ) तादृशीं एटले तेवु सदोष अन्नपान आपनारी श्राविकाने साधु ( परिवजए के०) परिवर्जयेत् एटले परिहरे अर्थात् तेवू अन्नपान से नहीं. ॥ श्ए॥ (दीपिका.) संमर्दयन्ती पत्नयां समाक्रामन्तीं । कानित्यत आह । प्राणिनो हीन्दियादीन्, बीजानि शालिबीजादीनि, हरितानि दूर्वादीनि असंयमकरी साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत् ददती प्रत्याचदीतेति ॥ ए॥ (टीका.) किंच संमदत्ति सूत्रम् । संमर्दयन्ती पनियां समाक्रामन्ती । कानित्याह। . प्राणिनो हीन्द्रियादीन्, बीजानि शाख्यादीनि, हरितानि दूर्वादीनि । असंयमकरी साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत् । ददती प्रत्याचदीत इति सूत्रार्थः ॥ ए॥ . साहद्द निस्किवित्ता , सचित्तं घटियाणि य॥ तहेव समणहाए, उदगं संपणुखिया ॥३०॥ (अवचूरिः) संहृत्यान्यस्मिन् नाजने ददातीति। तथा फासुए फासुझं, फासुए अफासुआं, अफासुए फासुरं, अफासुए अफासुग्रं साहरश् । तब जं फासुए ____ फासुझं साहरश्तं थेवे वं, वे बहुअं, बहुए थेवं,बहुए बहुयं साहर। एवमादि - यथापिएमनियुक्तौ तथा झेयम् । सचित्तोपरि निक्षिप्य नाजनगतमदेयं षड्जीवनि कायेषु ददाति । सचित्तं पृथ्व्यादि संघयित्वा संचाल्य च ददाति । तथैव श्रमणार्थमुदकं संप्रणुद्य नाजनस्थं प्रेरयित्वा दत्ते ॥३०॥ (अर्थ.) साह१ इति. (साहड्ड के०) संहृत्य एटले अचित्त वस्तु होय तो पण सचित्तनी. साथे एकटी करी तथा (निरिक वित्ताणं के) निक्षिप्य एटले रहेली अदेयवस्तु षड्जीवनिकाय उपर मूकीने (य के) च एटले वली ( सचित्तं के०) सचित्त अंगारादि प्रत्ये (घट्टियाणि के०) घट्टयित्वा एटले संघट्टीने हलावीने (तहेव
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy