SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके पञ्चमाध्ययनम् । २५१ ली जाय, तेथी संयमरूप फलने सूकावनारो चित्तविकार रूप रोग थाय बे, माटे गोचरी जतां वेश्यानुं सांनिध्य अवश्य वर्ज. ॥ ए ॥ ( दीपिका. ) उक्तैवं प्रथमत्रतयतना । सांप्रतं चतुर्थव्रतस्य यतनोच्यते । एवंविधः साधुः वेश्यासामन्ते गणिकागृहसमीपे न चरेन्न गच्छेत् । किंविशिष्टे वेश्यासामन्ते । ब्रह्मचर्यवशानयने ब्रह्मचर्यं मैथुनविरतिरूपं वशमानयति श्रायत्तं करोति दर्शना के पादिनेति ब्रह्मचर्यवशानयनं तस्मिन् । को दोषस्तत्र गमनत इत्यत श्राह । ब्रह्मचारिणः साधोदन्तस्य इन्द्रियनोइन्द्रियदमान्यां नवेत्तत्र वेश्यासामन्ते विस्रोसिका । कथम् । तडूपदर्शनस्मरणेन अशुभध्यानकचवर निरोधतः ज्ञानश्रद्धाजलोज्जनेन संयमसस्यशोषफला चित्तविक्रिया जवति ॥ ए ॥ ( टीका. ) उक्ता प्रथमत्रतयतना । सांप्रतं चतुर्थत्रतयतनोच्यते । न चरेजत्ति सूत्रम् । न चरेद्वेश्यासामन्ते न गच्छेणिकागृहसमीपे । किंविशिष्ट इत्याह । ब्रह्मचर्यवशा नयने । ब्रह्मचर्यं मैथुनविरतिरूपं वशमानयत्यात्मायत्तं करोति दर्शनादेपा दिनेति ब्रह्मचर्यवशानयनं तस्मिन् । दोषमाह । ब्रह्मचारिणः साधोर्दान्तस्य इन्द्रियनोइन्द्रियदमाच्यां वेदत्र वेश्यासामन्ते विस्रोतसिका तड़पसंदर्शनस्मरणापध्यानकचवर निरोधतः ज्ञानश्रद्धाजलोप्रनेन संयमस्यस्यशोषफला चित्तविक्रियेति सूत्रार्थः ॥ ए ॥ प्रणाय चरंतरस, संसग्गीए अनिकणं ॥ दु वयाणं पीला, सामन्नंमि संस ॥ १० ॥ ( अवचूरिः ) एष सकृच्चङ्क्रमणदोषोऽसकृच्चरणे तमाह । अनायतनेऽस्थाने वेश्यासामन्तादौ चरतः संसर्गेण संबन्धेनानीक्ष्णं पुनः पुनः नवेहूतानां प्राणातिपातविरत्यादीनां पीडा । तदाक्षिप्तचेतसो नावविराधना । श्रामण्ये च संशयः । कदाचि - निष्क्रामति । अनुपयोगेपणादणे हिंसनम् । गुरुप्रश्नेऽपलापादसत्यमननुज्ञातवेश्यादिदर्शनेनादत्तं ममत्वे परिग्रहश्च ॥ १० ॥ (.) पूर्वोक्त सूत्रमां कहेलो अर्थ दृढ करवा माटे कहे ठे. अनायणे इति. ( ना० ) अनायतने एटले जे गोचरी जवानुं स्थान नयी एवा वेश्यासामंतादिकने विषे (चरंतस्स के० ) चरतः एटले गोचरी लेवा माटे गमन करनार एवा साधु (कणं ) अभीक्ष्णं एटले वारंवार ( संसग्गीए के० ) संसर्गण एटले संसर्गथी ( वयाणं के० ) व्रतानां पटले प्राणातिपात विरमणादिक व्रतोने
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy