SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २५३ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस(४३)-मा.. (. पीला के० ) पीडा ( हुऊ के० ) नवेत् एटले थाय. ( य के ) वली ( सामन्नंमि : के) श्रामण्ये एटले चारित्रने विषे पण ( संस के ) संशयः एटले संशय थाय. एनुं तात्पर्य ए ने के, वेश्याने जोश्ने साधुने नोगनी श्छा याय, ते श्छा पूरवाने ते वेश्या साधुने बोलावे, तेथी ते साधु त्यां वारंवार जाय, स्नेह वांधे, तेथी शीलने दूषण लागे, अने वली संयमथी पण ब्रष्ट थाय. ॥ १० ॥ - (दीपिका.) अत्रैकवारं वेश्यासामन्तसंगतो दोष उक्तः । सांप्रतमिहान्यत्र च वारंवारगमने दोषमाह । साधोः अनायतनेऽस्थाने वेश्यासामन्तादौ चरतो ग. छतः संसर्गेण संबन्धेन अनीदणं पुनः पुनर्नवेत् व्रतानां प्राणातिपातविरत्यादीनां पीडा नाव विराधना । कथम् । यतस्तदानीं स साधुस्तदाक्षिप्तचित्तो जवति । पुनः श्रामण्ये श्रमणजावे अव्यतो रजोहरणादिधारणरूपे नूयो जावतो व्रतप्रधानहेतौ संशयः । कदाचिकुन्निष्क्रामत्येव ॥ १० ॥ (टीका.) एष सकृञ्चरणदोषो वेश्यासामन्तसंगत उक्तः । सांप्रतमिहान्यत्र वा. सकृञ्चरणदोषमाह । अणायएत्ति सूत्रम् । अनायतनेऽस्थाने वेश्यासामन्तादौ चरतो गलतः संसर्गेण संबन्धेन अनीदणं पुनः पुनः। किमित्याद । नवेद्रतानां प्राणातिपातविरत्यादीनां पीडा । तदादिप्तचेतसो नाव विराधना, श्रामण्ये श्रमणजावे च अव्यतो रजोहरणादिसंधारणरूपे नूयो नावतो व्रतप्रधानहेतौ संशयः। कदाचिदुनिष्क्रामत्येवेत्यर्थः। तथाच वृद्धव्याख्या । वेसादिगयत्नावस्स मेहुणं पीडिजा, अणुवर्जगणं एसणाकरणे हिंसा, पप्पायणे अन्नपुराणअवलवणासच्चवयणं, अणणुलायवेसासणे अदत्तादाणं. ममत्तकरणे परिग्गहो । एवं सववयपीडा । दवसामन्ने पुण संसयो उमिकमणेण त्ति सूत्रार्थः ॥ १० ॥ तम्दा एवं विप्राणित्ता, दोसं जग्गश्वहणं॥ वजए वेससामंतं, मुणी एगंतमस्सिए ॥११॥ (अवचूरिः ) तस्माद्विज्ञाय दोषमनन्तरोदितं मुर्गतिवर्धम् । वर्जयेद्वेश्यासामन्तं मुनिरेकान्तं मोक्षमार्गमाश्रितः ॥ ११ ॥ __(अर्थ.) हवे सिद्धांत कहे . तम्हा इति । ( तम्हा के०) तस्मात् एटले पूर्वोक्त हेतुथी ( एगंतमस्सिए के) एकांतमाश्रित एटले. मोदमार्गनो जेणे आश्रय कस्यो बे, एवो (मुणी के० ) मुनिः एटले साधु (एयं के ) एवं एटले पूर्वे कां ते प्रकारे ( उग्गश्वहणं के० ) उर्गतिवर्धनं एटले फुर्गतिनी वृद्धि करनार एवा ( दो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy