SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २५० शय धनपतसिंघबदाउरका जैनागमसंग्रह, जाग तेतालीस-(४३)-मा... (दीपिका.) अथाप्काया दियतनामाह । साधुर्वर्षे वपति न चरेत् । पूर्व निदार्थ प्रविष्टोऽपि वर्षे वर्षति प्रबन्नस्थाने तिष्ठेत् । तथा मिहिकायां वा पतन्त्यां न चरेत् । सा च मिहिका प्रायो गर्नमासेषु नवति । तथा महावाते वाति सति न चरेत् । अन्यथा महावातेन समुत्खातस्य सचित्तरजसो विराधना नवेत् । तथा तिर्यक् संपतन्तीति तिर्यक्संपाताः पतङ्गादयः। तेषु सत्सु वा न चरेत् ॥ ७॥ (टीका.) अत्रैवाप्कायादियतनामाह । न चरेजत्ति सूत्रम् । न चरेक वर्षति । निदार्थ प्रविष्टो वर्षणे तु प्रबन्ने तिष्ठेत् । तथा मिहिकायां पतन्त्याम् । सा च प्रायो गर्जमासेषु पतति । महावाते वा वाति सति । तत्खातरजोविराधनादोषात्। तिर्यक्संपतन्तीति तिर्यक्संपाताः पतङ्गादयः। तेषु वा सत्सु कचिदश निरूपेण न चरेदिति सूत्रार्थः॥७॥ न चरेड वेससामंते, बंनचेरवसाणुए ॥ बंनयारिस्स दंतस्स, दुजा तब विसुत्तिा ॥ए॥ (अवचूरिः) उक्ताद्यबतयतना। तुर्यव्रतयतनोच्यते । न चरेद्वेश्यासामन्ते गणिकाग्रहसमीपे ब्रह्मचर्यवशानयने । ब्रह्मचर्यं वशमानयत्यायत्तं करोति दर्शनादेपादिना ब्रह्मचर्यवशानयनं तस्मिन् । दोषमाह । ब्रह्मचारिणः साधोर्दान्तस्येन्डियनोन्डियदमाच्या नवेत्तत्र वेश्यासामन्ते विस्रोतसिका तद्रूपदर्शनस्मरणापध्यानकचवरनिरोधतः। ज्ञानश्रद्धाजलोज्जनेन संयमसस्यशोषफला चित्तवि क्रिया ॥ ए॥ (अर्थ.) एम प्रथमव्रतनी यतना कही. हवे गोचरी जतां साधुए चतुर्थव्रत जे ब्रह्मचर्य तेनी रदा करवी ते कहे . पूर्वोक्त साधु (बंजचेरवसाणुए के०) ब्रह्मचविसानके एटले जेथी ब्रह्मचर्यनुं अवसान एटले अंत थाय एवा अथवा ब्रह्मचर्यवशानयने एटले जे ब्रह्मचर्यने दर्शनादेपथी वश करे, अर्थात् ते ब्रह्मचर्यनो नाश करे एवा (वेससामंते के०) वेश्यासामंते एटले वेश्या ज्यां रहे डे त्यांना आसपासना प्रदेशमा (न चरेज के०) न चरेत् एटले गमन करे नहीं. कारण के, ( तब के० ) तत्र एटले ते वेश्याना रहेवाना प्रदेशमा ( दंतस्स केu) दांतस्य ए. टले जितेंजिय एवा तथा ( बंजयारिस्स के०) ब्रह्मचारिणः एटले मैथुनविरमणरूप ब्रह्मचर्यना पालनार एवा साधुने ( विसुत्तिया के) विस्रोतसिका एटले संय-- मरूप धान्यने सुकावनार एवो मनोविकार ( हुजा के० ) नवेत् एटले थाय के. एनुं तात्पर्यः-वेश्यानुं रूपादिक जोश्ने तेना अपध्यानयी ज्ञानश्रझारूप जल ग
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy