SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ३३२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. (टीका.) जया इत्यादि। यदा मुएको भूत्वा प्रव्रजत्यनगारम् । तदा संवरमुकिति प्राकृतशैल्या उत्कृष्टसंवरं धर्म सर्वप्राणातिपातादिवि निवृत्तिरूपं चारित्रधर्म मित्यर्थः । स्पृशत्यनुत्तरं सम्यगासेवत इत्यर्थः ॥ १५ ॥ जया संवरमुक्कि, धम्मं फासे अणुत्तरं ।। तया धुण कम्मरयं, अवोदिकलुसंक ॥२०॥ . . (अवचूरिः) तदा धुनाति कर्मरजोऽवोधिकलुषकृतं श्रवोधिकबुषेण मिथ्याहष्टिनोपात्तमित्यर्थः ॥ २० ॥ (अर्थ.) जया संवरं इत्यादि. ज्यारें उत्कृष्ट संवररूप श्रेष्ठ धर्मने आदरे डे, (तया के०) तदा एटले त्यारे ( अबोहिकलुसंक के) अवोधिकलुषकृतं एटले मिथ्यादृष्टिपणाथी करेला एवा ( कम्मरयं के०) कर्मरजः एटले कर्मरूप रज प्रत्ये. कर्मने रज केहवानुं कारण ए के, कर्म जे जे ते पोताना फलरूप कुःखादिकथी आत्माने लेप करे , माटे कर्मने रज कहे . एवा कर्मरजने ते पूर्वोक्त साधु (धुण के०) धुनाति एटले काढी नाखें बे॥२०॥ (दीपिका.) यदा संवरमुत्कृष्टं धर्म स्पृशति अनुत्तरम् । तदा धुनाति । धातूनामनेकार्थत्वात् । पातयति। किम् । कर्मरजः कर्मैव आत्मरञ्जनात् रज श्व कर्मरजः। किं नूतं कर्मरजः । अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादृष्टिना उपात्तमित्यर्थः ॥२॥ ( टीका.) जया इत्यादि । यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनात्यनेकार्थत्वात्पातयति कर्मरजः कर्मैव श्रात्मरञ्जनाउज व रजः । किंविशिष्टमित्याह । अबोधिकनुषकृतम् अबोधिकनुषेण मिथ्यादृष्टिनोपात्तमित्यर्थः ॥ २० ॥ जया धुण कम्मरयं, अबोदिकलुसंकमं॥ तया सबत्तगं नाणं, दंसणं चाभिगव॥१॥ (अवचूरिः) तदा सर्वगं ज्ञानमशषज्ञेयविषयं दर्शनं चाशेषदृश्यविषयं चाधिगबत्यावरणानावादाधिक्येन प्राप्नोतीत्यर्थः ॥ १॥ (अर्थ.) जयाधुणश्त्या दि.ज्यारे मिथ्याष्टिपणे करी करेला कर्मरजने पुरुष टाले ३. ( तया के ) तदा एटले त्यारे ( सव्वत्तगं के० ) सर्वत्रगं एटले सर्वलोकमां व्यापी रहे एवा ( नाणं के ) ज्ञानं एटले केवलज्ञान प्रत्ये तथा (दंसणं च के०) दर्शनं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy