SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २२२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. यादिक जीव प्रत्ये ( हिंसर के) हिनस्ति एटले हणे दे. तेथी ते साधु (पावयं कम्मं के) पापकं कर्म एटले ज्ञानावरणीयादि पाप कर्म प्रत्ये (बंधई के०) वनाति एटले बांधे . ( से के०) ते जीवने (तं के ) तत् एटले ते पापकर्म (कमुयफल के०) कटुकफलं एटले कमवा फलने आपनारूं (होश के०) नवति एटले थाय .॥६॥ (दीपिका.) एवमयतं ज्ञाषमाणो गृहस्थताषया निष्ठुरमन्तरनाषादिना शेष पूर्ववत् ॥ ६॥ . (टीका.) एवमयतं नाषमाणो गृहस्थनाषया निष्ठुरमन्तरनाषादिना। शेषं पूर्ववत् ॥६॥ कहं चरे कई चिके, कदमासे कहं सए ॥ . कदं मुंजतो नासंतो, पावं कम्मं न बंध॥७॥ (श्रवचूरिः) अत्राह । यद्येवं पापकर्म ततः कथं केन प्रकारेण चरेदित्यादि ॥७॥ (अर्थ.) पूर्वोक्त वचन सांजलीने गुरुने शिष्य पूजे जे. कहमित्यादि । ते साधु (कहं चरे के०) कथं चरेत् एटले केवी रीते गमन करे, ( कहं चि के०) कथं तिठेत् एटले केवीरीते उन्नो रहे, ( कहमासे के) कथमासीत एटले केवी रीते बेसे, (कहं सए के०) कथं वपेत् एटले केवी रीते शयन करे, वली (कहं मुंजतो जासंतो के) कथं जुजानो नाषमाणश्च एटले ते साधु केवीरीतें जोजन करतो थको तथा बोलतो थको (पावं कम्मं के) पापं कर्म एटले पापकर्मने (न बंधश् के०) न बभाति एटले बांधतो नथी. ॥ ७॥ (दीपिका.) अथ शिष्य आह । यद्येवं पापकर्मबन्धस्तदा कथं चरेदित्याह । कथं केन प्रकारेण चरेत् , कथं तिष्ठेत्, कथमासीत, कथं खपेत् । कथं जुञ्जानोऽन्नं कथं नाषमाणः पापकर्म न बनाति ॥७॥ (टीका.) अत्राह । यद्येवं पापकर्मबन्धस्ततः कहं चरे इत्यादि । कथं केन प्रकारेण चरेत्, कथं तिष्ठेत्, कथमासीत, कथं वपेत् । कथं जुञ्जानो नाषमाणः पापं कर्म . न बनातीति ॥७॥ जयं चरे जयं चिठे, जयमासे जयं सए॥ जयं मुंजंतो नासंतो, पावं कम्मं न बंध॥७॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy