SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ . दशवैकालिके चतुर्थाध्ययनम्। २१ पापकर्म ( कमुयंफलं के० ) कटुकफलं एटले कडवा फलने आपनाहं (होश के') जवति एटले थाय . ॥४॥ (दीपिका.) एवमयतं वपन्नसमाहितो दिवसे प्रकामशय्यादिना। शेषं पूर्ववत् ॥४॥ " ( टीका.) एवमयतं खपन्नसमाहितो दिवा प्रकामशय्यादिना शेषं पूर्ववत् ॥४॥ अजयं मुंजमाणो अ, पाणनूयाइंहिंस॥ . बंधई पावयं कम्म, तं से दोइ कमुश्रफलं ॥५॥ (अवचूरिः) अयतं जुञ्जानो निःप्रयोजनं प्रणीतं काकशृगालजलितादिना । शेषं - पूर्ववत् ॥ ५॥ .. (अर्थ.) तथा जे साधु ( अजयं सुंजमाणो अ के० ) अयतं जुञ्जानश्च एटले यतना विना अजयणाए नोजन करतो थको (पाणनूयाइं के०) प्राणिनूतानि एटले एकेंजियादिक तथा बॅरिजियादिक जीव प्रत्ये (हिंसर के) हिनस्ति एटले हणे '. तेथी ते साधु (पांवयं कम्मं के० ) पापकं कर्म एटले पापकर्मप्रत्ये ( बंधई के) . बनाति एटले बांधे . ( से के० ) तस्य एटले ते पुरुषने (तं के) तत् एटले ते ... पापकर्म (कमुयंफलं के) कटुकफलं एटले कडवा फलने आपनाएं ( हो के.) नवति एटले थाय . ॥५॥ (दीपिका.) एवमयतं जुञ्जानो निःप्रयोजनं प्रणीतं काकशृगालनहितादिना। - शेषं पूर्ववत् ॥ ५॥ (टीका.) एवमयतं जुञ्जानो निष्प्रयोजनं प्रणीतं काकशृगालजदितादिना शेषं पूर्ववत् ॥५॥ अजयं नासमाणो अ, पाणनूयाइं हिंस॥ बंधई पावयं कम्म, तं से दोश् कमुश्रफलं ॥६॥ . (अवचूरिः) नाषमाणो गृहस्थनाषया निष्ठुरमन्तरज्ञाषादिना । शेषं पूर्ववत्॥६॥ (अर्थ.) तथा जे साधु ( अजयं नासमाणो अ के ) अयतं जापमाणश्च एटले यतना विना अजयणाए अर्थात् सावद्य गृहस्थनी निष्ठुर एवी चकारमकारादिनाषा बोलतो थको (पाणया के ) प्राणिभूतानि एटले एकेडियादिक तथा बेरिंजि
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy