SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम् । २०३ 1 ( श्रवचूरिः ) आचार्यस्त्वाह । यतं चरेत्सूत्रोपदेशेनेर्यासमितः । यतं तिष्ठेद्धस्तपादाविदेपेण । यतमासीत उपयुक्तमाकुञ्चनाद्यकरणेन । यतं स्वपेत् समाहितो रात्रौ प्रकामशय्यापरिहारेण । यतं जुआनः सप्रयोजनमप्रणीतं प्रतर सिंहनंदिता दिना । यतं जाषमाणः साधुभाषया मृडु कालप्राप्तं च । पापं कर्म ज्ञानावरयादि न बभाति रुद्धाश्रवत्वाद्विहितानुष्ठानपरत्वादिति ॥ ७ ॥ ( अर्थ. ) एवो शिष्यनो प्रश्न सांजलीने श्राचार्य कहे बे. जयं चरे इति. हे शिष्य ! साधु जे बे, ते ( जयं के० ) यतं एटले जयणाये करी ( चरे के० ) चरेत् एटले चाले (जयं के० ) यतं एटले जयणाये करी ( चिट्ठे के० ) तिष्ठेत् एटले उज्जो रहे, ( जयं के० ) यतं एटले जयणाये करी ( आसे के० ) आसीत एटले बेसे, (जयं के० ) यतं एटले जयणाये करी ( सए के० ) स्वपेत् एटले शयन करे, तथा (जयं के० ) यतं एटले जयणाये करी (गुंजतो के० ) जुआनः एटले नोजन करतो (जयं के० ) यतं एटले जयणाये करी (जासंतो के० ) जाषमाणः एटले जाषण करतो ( पावं कम्मं के० ) पापं कर्म एटले ज्ञानावरणीयादि पाप कर्म प्रत्ये ( न बंधइ के० ) न बनाति एटले बांधतो नथी. ॥ ८ ॥ ( दीपिका . ) आचार्य उत्तरमाह । यतं चरेत् सूत्रस्य उपदेशेन ईर्यासमित्या दिसमितः सन् यतं तिष्ठेत् समाहितः सन् हस्तपादादीनां विदेपेण विना, यतमासीत उपयुक्तः सन् श्रकुञ्चनादेः करणेन, यतं स्वपेत् समाधिमान् सन् रात्रौ प्रकामशय्यादिपरिहारेण । यतं भुञ्जानः प्रणीतं सिंहन दितादिना, एवं यतं जाष साधुभाषया तदपि मृडु कालप्राप्तं च । एवं कुर्वन् साधुः पापं कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि न बध्नाति । कथमाश्रवरोधनात् साध्वाचारतत्परत्वाच्च ॥ ८ ॥ 1 1 ( टीका.) आचार्य ह । जयं चरे इत्यादि । यतं चरेत् सूत्रोपदेशेनेर्यासमितः । यतं तिष्ठेत् समाहितो हस्तपादाद्यविदेपेण । यतमासीत उपयुक्त आकुञ्चनाद्यकरन । यतं स्वपेत् समाहितो रात्रौ प्रकामशय्यादिपरिहारेण । यतं जुञ्जानः सप्रयोजनमप्रणीतं प्रतरसिंहन दितादिना । एवं यतं जाषमाणः साधुजाषया मृडु कालप्रातं च । पापं कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि न बनाति नादत्ते निराश्रवत्वात् विहितानुष्ठानपरत्वादिति ॥ ८ ॥ सवनूयप्पनूप्रस्स, सम्मं नूयाई पासन ॥ पिढिया सवस्स दंतस्स, पावं कम्मं न बंधइ ॥ ए॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy