SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २२० राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा' नावरणीयादि पापकर्मने ( बंधई के० ) बन्नाति एटले बांधे . ( से के० ) तस्य एटले ते साधुने (तं के ) तत् एटले ते पापकर्म (कम्यंफलं के०) कटुकफलं एट ले कडवा फलने आपनारं ( होश के०) नवति एटले थाय ॥५॥ ___(दीपिका.) एवं अयतं तिष्ठन् जवस्थानेन असमंजसं हस्तपादादिकं विक्षिपन् ॥५॥ ( टीका. ) एवमयतं तिष्ठन्नूलस्थानेनासमाहितो हस्तपादादि विक्षिपन् शेष .पूर्ववत् ॥ २॥ .. अजयं आसमाणो अ, पाणनूया सिइं॥ बंधई पावयं कम्म, तं से दो कमुश्रफलं ॥३॥ (अवचूरिः) अयतमासीनो निषमतया अनुपयुक्तः आकुञ्चनादिनावेन ॥३॥ (अर्थ.) तथा जे साधु ( अजयं आसमाणो अ के ) अयतमासीनः एटले अ. जयणाए वेसतो थको हस्तपादादिकना आकुंचनादिके करी (पाणनूया के) प्राणिनूतानि एटले एकेडियादिक तथा बेंजियादिक जीव प्रत्ये (हिंसर के) हिनस्ति एटले हणे . ते साधु (पावयं कम्मं के० ) पापकं कर्म एटले ज्ञानावर णीयादि पाप कर्म प्रत्ये (बंधई के) बनाति एटले बांधे . ( से के०) तस्य ए. • टले ते साधुने (तं के) तत् एटले ते पापकर्म (कमुश्रफलं के) कटुकफलं एटले · कमवा फलने आपनारं एवं (होश के०) नवति एटले थाय . ॥३॥ - (दीपिका.) एवमयतमासीनो निषमतया अनुपयुक्तः सन् आकुञ्चनादिना वेन शेषं पूर्ववत् ॥ ३॥ (टीका.) एवमयतमासीनो निषमतया अनुपयुक्त आकुञ्चना दिनावेन शेषं पूर्ववत्॥३॥ अजयं सयमाणो अ, पाणनूयाइ हिंस॥ बंधई पावयं कम्म, तं से दो कमुअंफलं ॥४॥ (अवचूरिः) अयतं स्वपन्नसमाहितो दिवा प्रकामशय्यादिना शेषं पूर्ववत् ॥ ४॥ (अर्थ.) वली ते साधु (अजयं सयमाणो अके० ) अयतं स्वपंश्च एटले अजयपाए शयन करतो थको ( पाणतयाई के० ) प्राणिनूतानि एटले एकेंजियादिक तथा हीडियादिक जीव प्रत्ये ( हिंसर के०) हिनस्ति एटले हणे ठे. तेथी ते पुरुष (पावयं कम्मं के० ) पापकं कर्म एटले ज्ञानावरणीयादि पापकर्म प्रत्ये ( वंधई के०) वभाति एटले बांधे दे. ( से के० ) तस्य एटले ते साधुने (तं के) तत् एटले ते
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy