SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ दशकालिके चतुर्थाध्ययनम् । ....... शए (अजयं के ) अयतं एटले समिति विना अर्थात् अजयणाए (चरमाणो थ के) चरंश्च एटले चालतो थको (पाणनूया के) प्राणिजूतानि, प्राणि ते बेरिंजियादिक तथा नूत ते एकेंजियादिक जीव ते प्रत्ये ( हिंसर के०) हिनस्ति एटले हणे . तेने हणवाथी ( पावयं कम्मं के) पापकं कर्म एटले ज्ञानावरणीयादिक पाप कर्मने (बंधई के०) बध्नाति एटले बांधे . ( से के०) तस्य एटले ते श्रजयणाए चालता साधुने (तं के०) तत् एटले ते पापकर्म (कमुश्रफलं के०) कटुकफलं एटले कडवा फलने आपनार एवं (होश के०) नवति एटले थाय दे. ॥१॥ - (दीपिका.) सांप्रतमुपदेशमाह। अयतं चरन् यत्नं विना गछन् यसमितिमुसक्यः । किमित्याह ।प्राणिनूतानि हिनस्ति, प्राणिनो हीन्जियादयः नूतानि एकेन्जियास्तानि हिनस्ति प्रमादेन अनाजोगेन च व्यापादयति । तानि हिंसन् बध्नाति पापकं कर्म अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि । तत्पापकर्म से तस्य अयत्नचारिणो जवति कटुकफलमशुनफलं नवति । मोहादिहेतुत्वेन विपाकदारुण मित्यर्थः॥१॥. (टीका.) सांप्रतमुपदेशाख्यः पञ्चम उच्यते । अजयमित्यादि । अयतं चरन्नयतमनुपदेशेनासूत्राझ्या इति । क्रियाविशेषणमेतत् । चरन् गबन्। तुरेवकारार्थः । श्रयतमेव चरन् र्यासमितिमुखध्य न त्वन्यथा । किमित्याह । प्राणिनूतानि हिनस्ति । प्राणिनो हीन्यादयः । नूतान्येकेन्द्रियास्तानि हिनस्ति । प्रमादानाजोगान्यां व्यापादयतीति जावः । तानि च हिंसन् बध्नाति पापं कर्म अंकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि । तत् से नवति कटुकफलम् । तत् पापं कर्म से तस्यायतचारिणो जवति कटुकफलमित्यनुखारोऽलादणिकः। अशुजफलं जवति मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥ १॥ अजयं चिठमाणो अ, पाणनूयाई हिंस॥ बंधई पावयं कम्म, तं से होइ कमुअंफलं ॥२॥ ( अवचूरिः ) अयतं तिष्ठन्यूलस्थानेनासमाहितो. हस्तपादादि विदिपन् शेषं पूर्ववत् ॥२॥ . (अर्थ.) तेमज ( अजयं चिठमाणो अ के ) अयतं तिष्ठंश्च एटले अजयणाए जन्नो रेहतो थको हाथ पग आदिक पसारी जे साधु (पाणयाई के०) प्राणिनूतानि एटले एकेजियादिक तथा बेंजियादिक जीवप्रत्ये ( हिंस के०) हिनस्ति एटले हणे. जे. ते .. ( पावयं कम्मं के०) पापकं कर्म एटले ज्ञा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy