SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ एकराय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. कुं . ( से केस ) तद्यथा एटले ते आवीरीतें के, (अप्पं वा के) अल्पं वा एटसे जेनुं मूल्य अल्प डे, एवं एरंडकाष्ठादिक, तथा ( वहुं वा के०) जेनुं मूल्य घणुं , एवा रत्नादिक, अथवा ( अणुं वा के) आकारयी न्हाना एवा रत्नादिक, अने (शूलं वा के०) स्थूलं वा एटले प्रमाणथी मोटा हाथी प्रमुख (चित्तमंतं वा के०) चित्तवंतं वा एटले सचित्त एवा, अथवा (अचित्तमंतं वा के०) अचित्तवंतं वा एटले अचित्त एवा, ( परिग्गहं के ) परिग्रहं एटले परिग्रहने ( सयं के०) स्वयं एटले पोतें (णेव परिगिण्हेजा के० ) नैव परिगृहामि, स्वीकारूं नहि, तथा ( अनेहिं के०) बीजा पासें (परिग्गरं के) परिग्रहं एटले पूर्वोक्त परिग्रहने ( नेव परिगिहाविजा के ) नैव परिग्राहयामि एटले स्वीकार करावु नहि. तथा (परिग्गहं गिण्हते वि अन्ने के०) परिग्रहं गृएहतोप्यन्यान् एटले परिग्रहना ग्राहक एवा बीजाने पण ( न समणुजाणामि के० ) न समनुजानामि एटले अनुमोदना आपुं नहि. 'जावजीवाए' इत्यादिकनो अर्थ पूर्ववत् जाणवो. अहिं पण विशेष ए डे के, पूर्वोक्त परिग्रह चार प्रकारनो . एक व्यथीः परिग्रह ते सर्वप्रव्यविषे जाणवो, बीजो क्षेत्रथी परिग्रह ते त्रण लोकनेविषे जाणवो. त्रीजो कालथी परिग्रह ते राज्यादिकनेविषे जाणवो. चोथो नावथी परिग्रह ते रागद्वेषादिकथी जाणवो. केटलाक ग्रंथकार परिग्रहना चार प्रकार जूदीज रीतें कहे , ते आवीरीतेंः-एक तो केवल अव्यथी परिग्रह ते रागद्वेषरहित साधूनां उपकरण जाणवां. बीजो केवल जावथी परिग्रह एटले मूर्बित पुरुषने अव्यसंपत्ति न होवाथी जे केवल परिग्रहनो मानसिक नाव ते केवल जावथी परिग्रह जाणवो. त्रीजो संपन्न पुरुषनो जे अव्यथी तथा जावथी परिग्रह ते व्यन्नावोजयपरिग्रह जाणवो. चोथो, जे अव्यथी पण परिग्रह नथी, अने जावथी पण नथी, ते शून्यत्नांगो जाणवो. ए परिग्रह विरमणनामक पांचमुं महाव्रत कयु. ॥५॥ (दीपिका.) उक्तं चतुर्थं व्रतं सांप्रतं पञ्चमं महाव्रतमुच्यते । अथ अपर स्मिन् पञ्चमे हे नदन्त महाव्रते परिग्रहाहिरमणम् । सर्वं हे नदन्त परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा । नैव स्वयं परिग्रहं परिगृह्णामि, नैव अन्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽपि अन्यान् न समनुजानामि । इत्येतत् यावजीवमित्यादि च व्याख्यानं पूर्ववत् ॥५॥ . (टीका.) उक्तं चतुर्थं महाव्रतं सांप्रतं पञ्चममाह । अहावरे इत्यादि । अथापरस्मिन् पञ्चमे नदन्त महाबते परिग्रहादिरमणम् । सर्वं जदन्त परिग्रहं प्रत्याख्यामी
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy