SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ दशवकालिके चतुर्थाध्ययनम्।... एy दिचतुर्लङ्गी त्वियम् । दवर्ड णामेगे मेहुणे णो लावर्ज। नाव णामेगे णो दवढ.। एगे दव विनावउँ वि।एगे जो दवर्ड णो नाव। तब अरत्तउठाए बियाए बला परिझुंजमाणीए दवा मेहुणं णो नावउँ । मेहुणसलापरिणयस्स तदसंपत्तीए नाव णो दवर्ड। एवं चेव संपत्तीए दवर्ड वि नाव वि । चरमजंगो पुण सुन्नो ॥४॥ . ..... अहावरे पंचमे नंते महवए परिग्गदा वेरमणं । सवं नंते परिग्गरं पच्चरकामि। से अप्पं वा बढुं वा अणुंवा थूलं वा चित्तमंतं वा अचित्त- .. मंतं वा नेव सयं परिगिएिहजा । नेवन्नेहिं परिग्गरं परिगिहाविजा। परिग्गरं परिगिएहंतेवि अन्ने न समणुजाणिजा। जावळीवाए तिविहं तिविदेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पिअन्नं न । समणुजाणामि । तस्स नंते पडिकमामि निंदामि गरिदामि अप्पाणं वोसिरामि। पंचमे नंते महत्वए उवहिनमि सबान परिग्गहान वेरमणं ॥५॥ - (अवचूरिः) श्दानी पञ्चममाह । अथापरस्मिन् पञ्चमे जदन्त महाबते परिण: हाद्विरमणं । सर्व नदंत परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा । अस्पं वेत्यादि पूर्ववत् । चतुर्धा परिग्रहः अव्यक्षेत्रकालजावतः। अव्यादिचतुर्ननिकेयम् ॥ अरत्तस्स धम्मोवगरणं दव परिग्गहो नो नाव:। मुबियस्स तदसंपत्तीए नाव नो दवः । एवं चेव संपत्तीए दव वि नाव वि । चरिमनंगो सुन्नो। अव्यत आकाशादिसर्वअव्येषु । यदाह चूर्णिकारः ॥ गामघरंगणारं एएसुममकरणा । आगासपरिग्गहो हाण निसीयणतुयणएसु ममकारकरणा अहवा जीवदवपरिग्गहो पुत्तनजाश्सु ममकारो। अजीवदवपरिग्गहो हिरन्नसुवन्नाश्सु ममकारो। पुग्गलदवपरिग्ग हो सीउन्हव रिसकालेसु मुछियस्स कालदवपरिग्गहो । नैव वयं परिग्रहं परिंग.. एहामि । नैवान्यैः परिग्रहं ग्राहयामि । परिग्रहं गृण्हतोऽप्यन्यान्न समनुजानामि ॥५॥ (अर्थ.) हवे पांचमुं परिग्रह विरमण नामक. महाव्रत कहे जे. अहावर त्ति । (नंते के) हे नदंत, गुरो ! (अह के ) अथ एटले हवे पडी, (अवरे के०) अपरे एटले पूर्वे कहेला चार व्रतथी अनेरा एवा (पंचमे के) पांचमा (महत्वए के०) महाव्रते एटले महाव्रतनेविषे ( परिग्गहा के०) परिग्रहात् एटले नव प्र. कारना परिग्रहथी (वेरमणं के०) विरमणं एटले विरम, निवर्तवं एम तीर्थकरादिके कडं बे, माटे (जंते के०) नदंत हे गुरो ! ( सवं के) सर्वं एटले सर्व प्रकारना (परिग्गहं के०) परिग्रहं एटले परिग्रहने (पच्चरकामि के०) प्रत्याचद एटले पञ्च
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy