SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम्। . १ए ति पूर्ववत् । तद्यथा । अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव । नैव स्वयं परिग्रहं परिगृह्णामि । नैवान्यैः परिग्रहं परिग्राहयामि । परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावजीवमित्यादि नावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम् । परिग्रहश्चतुर्विधः । तद्यथा, अव्यतः देवतः कालतो लावतश्च । अव्यतः सर्वव्येषु । देवतो लोके। कालतो रात्र्यादौ। चावतो रागद्वेषाच्याम्।अन्यरेषे परिग्रहोपपत्तेः। व्यादिचतुर्जङ्गी पुनरियम् । दवर्ड नामेगे परिग्गहे णो नाव: । नाव णामेगे णो दवर्ड। एगे दवर्ड वि जावर्ड वि । एगे णो दवर्ड णो जाव। तब अरत्तस्स धम्मोवगरणं दव परिग्रहो णो जावउँ । मुछियस्स तदसंपत्तीए नाव ण दवः। एवं चेव संपत्तीए दव वि नाव वि। चरमनंगो उण सुन्नो ॥५॥ अदावरे बनते वए राईनोयणान वेरमणं । सवं नंते राईनोयणं पञ्चकामि।से असणं वा पाणं वा खाश्मं वा सामं वा । नेव सयं राई मुंजेका । नेवन्नेहिं राई मुंजाविजा। राई मुंजते वि अन्ने न समणुजारोजा । जावजीवाए तिविहं तिविदेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्ने न समजाणामि । तस्स नंते पमिकमामि । निंदामि । गरिदामि । अप्पाणं वोसिरामि। बडे नंते वए उवनि मि । सवान राश्नोयणाने वेरमणं ॥६॥ (अवचूरिः) षष्ठं व्रतमाह । अथापरस्मिन् षष्ठे व्रते रात्रिनोजनाहिरमणम् । सर्व नदन्त रात्रिनोजनं प्रत्याख्यामीति पूर्ववत् । अशनं वा अश्यत इति अशनमोदनादि । पीयत इति पानं मृहीकापानादि । खाद्यत इति खादिम खर्जूरनालिकेरादि । खाद्यत इति खाद्यं ताम्बूलादि । रात्रिनोजनं चतुर्विधम् । अव्यतोऽशनादौ । देवतोर्धतृतीयद्वीपसमुत्रेषु । कालतो रात्र्यादौ । नावतो रागद्वेषाच्याम् । स्वरूपतोऽस्य चातुर्विध्यम् । रात्रौ गृह्णाति रात्रौ जुङ्क्ते । रात्रौ गृह्णाति दिवा जुते । दिवा गृह्णाति रात्रौ जुते । दिवा गृह्णाति दिवा जुते । सन्निधिपरिनोगे जव्यादि चतुर्नङ्गीयम् । अरत्ताकस्स अणुग्गए सुरिए जग्गत्ति अबमिए वा अणबमिए वा अणमिति कारणा वा रयणीए नुंजमाणस्स दव राश्नोअणं नो नाव: । राश्ए मुंजामित्ति तदसंपत्तीए नावउँ नो दवर्ड । एवं चेव संपत्तीए नाव वि दवर्ड वि। चउबो नंगो सुन्नो ॥६॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy