SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ २९४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. नुषं वा एटले मनुष्यसंबंधि, अथवा (तिरिकजोणियं वा के०) तैर्यग्यो निकं वा एटले तिर्यग्यो निसंबंधि (मेहुणं के)मैथुनं एटले मैथुनने ( नेव से विजा के) नैव सेवे, एटले पोते नहींज से, तथा ( अन्नेहिं के ) अन्यैः एटले वीजापासे ( मेहुणं के०) मैथुनं एटले पूर्वोक्त मैथुनप्रत्ये ( नेव सेवा विद्या के०) नैव सेवयामि एटले सेवन करावीश नहीं. तथा ( मेहुणं के) मैथुनं एटले मैथुनप्रत्ये ( सेवंते वि अन्ने के०) सेवमानानन्यान् एटले सेवन करनारा बीजाप्रत्ये पण (न समणुजाणामि के०) न समनुजानामि एटले अनुमोदन थापुं नहीं. 'जावजीवाए' इत्यादिकनो अर्थ पूर्ववत् जाणवो. तेमां एटबुं विशेष डे, जे मैथुन चार प्रकारर्नु ३. एक व्यथी मैथुन ते दिव्यादि संबंधि जाणवू. वीजें देवथी मैथुन त्रण लोक माहेला प्रदेश विषे जाणवू. त्रीगँ कालथी मैथुन ते रात्र्यादिकनेविषे जाणवू. चो) जावधी मैथुन ते रागद्वेषादिकें करी जाणवू. ए मैथुनविरमणरूप चोथु महाव्रत कह्यु.॥४॥ ( दीपिका.) उक्तं तृतीयं व्रतमधुना चतुर्थं व्रतमाह । अथ अपरस्मिन् चतुर्थे हे जदन्त महाव्रते मैथुनाछिरमणं, सर्वं हे लदन्त मैथुनं प्रत्याख्यामि । तद्यथा। मैथुनं त्रेधा दैवं वा, मानुषं वा, तैर्यग्योनं वा । तत्र देवानामिदं देवं देवदेवीसंबन्धि १ एवं मानुषं २ तैर्यग्योनिकं च ३ ज्ञातव्यम् । न स्वयं मैथुनं सेवे। नच अन्यैः मैथुनं सेवयामि । नैव मैथुनं सेवमानान् अन्यान् समनुजानामि इति । यावजीवमित्यादि व्याख्यानं पूर्ववत् ॥ ४॥ (टीका.) उक्तं तृतीयं महाव्रतम् । श्दानी चतुर्थमाह । अहावरे इत्यादि । अथापरस्मिश्चतुर्थे महाव्रते मैथुनाहिरमणं सर्व नदन्त मैथुनं प्रत्याख्यामीति पूर्ववत् । तद्यथा दैवं वा मानुषं वा तैर्यग्योनं वा । अनेन व्यपरिग्रहः । देवीनामिदं दैवम् । अप्सरोऽमरसंबन्धी तिनावः। एतच्च रूपेषु वा रूपसहगतेषु वा अव्येषु नवति । तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते । रूपसहगतानि तु सजीवानि । नूषणविकलानि वा रूपाणि, नूषणसहितानि तु रूपसहगतानि । एवं मानुषं तैर्यग्योनं च वेदितव्यमिति । णेव सयं मेहुणं सेविद्या । नैव स्वयं मैथुनं सेवे । नैवान्यमैथुनं सेवयामि । मैथुनं सेवमानानप्यन्यान्न समनुजानामि । इत्येतद्यावजीवमित्यादि च नावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम् । मैथुनं चतुर्विधम् । अव्यतः देवतः कालतों नावतश्च । अव्यतो दिव्यादौ । देवतस्त्रिषु लोकेषु । कालतो रात्र्यादौ । जावतो रागद्वेषाच्याम् । दोसेणमिमीए वयं जुजेमि त्ति । दोसुनवं रागेण हो । अव्या
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy