SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम् । १७३ दव वि जावळ वि । एगे णो दवर्ड णो जाव। तब अरत्तास्स साढुणो कहिं विश्रणणुमवेऊण तणाश् गेण्ह दवर्ड अदिमादाणं णो जावन। हरामीति अनुजयस्स तदसंपत्तीए जावर्ड नो दवठ। एवं चेव संपत्तीए नावउँ दव वि।चरिमनंगोपुण सुन्नो॥३॥ अदावरे चन्ने नंते महत्वए मेहुणा वेरमणं। सवं नंते मेहुणं पच्चरकामि।से दिवं वा माणुसं वा तिरिकजोणियं वा । नेव सर्य मेदुणं सेविला । नेवन्नेदिं मेदुणं सेवाविद्या । मेढुणं सेवंते वि अन्ने न समणुजाणामि । जावजीवाए तिविदं तिविहेणं मणेणं वायाए कायणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स नंते पडिकमामि निंदामि गरिदामि अप्पाणं वोसिरामि। चनजे नंते महत्वए अवनि मि सबान मेहुणा वेरमणं ॥४॥ (अवचूरिः) तुर्यमाह । अथापरस्मिन् चतुर्थे जदन्त महाव्रते मैथुनाहिरमणं सर्व नदन्त मैथुनं प्रत्याख्यामीति पूर्ववत् । दैवं वा देवानामिदं दैवम् । अप्सरोऽमरसंबन्धि । मानुषं वा तैर्यग्योनिकं वा । देवं नवनवास्यादि। अनेन अव्यपरिग्रहः । मैथुनं अव्यादिचतुर्विधम्।तत्र अव्येषु रूपेषु रूपसहगतेषु। रूपेषु निर्जीवेषु प्रतिमारू. .. पेषु । रूपसहगतेषु सजीवपुरुषस्त्रीरूपेषु । नूषणविकलानि वा रूपाणि । नूषणसहि तानि रूपसहगतानि। देवतस्त्रिषुलोकेषु । कालतो रात्र्यादौ । नावतो रागद्वेषान्यां।ज. ..: व्यादिचतुर्नगिकेयम् । अरत्तछाए बला जुङमाणीए दवर्ड मेहुणे नो नावउँ । मे हुणसन्नापरिणयस्स तदसंपत्तीए नावमेहणे नो दव: । एवं चेव संपत्तीए नाव: वि दव वि । चरिमनंगो सुन्नो । नैव स्वयं मैथुनं सेवे । नैवान्यमैथुनं सेवयामि । सेवमानानन्यान् न समनुजानामि ॥४॥ (अर्थ. ) हवे चोथु मैथुन विरमणनामक महाव्रत कहे . (नंते के०) हे जदंत, गुरो ! (अह के) अथ एटले हवे पडी, (अवरे के०) अपरे एटले अनेरा (चज्छे के०) चतुर्थे एटले चोथा ( महत्वए के) महाव्रते एटले महाव्रतने विषे, ( मेहुणा केण) मैथुनात्, एटले अब्रह्मविषयसेवनथी, (वेरमणं के) विरमणं एटले विरमवं, निवर्तवं तीर्थकरादिकें कयु , माटे (नंते के ) जदंत, हे गुरो ! (सवं के० ) सर्वं एटले औदारिकादिक सर्व ( मेहुणं के) मैथुनं एटले मैथुनने . . . (पच्चरकामि के) प्रत्याचवे एटले पञ्चरकाण करुं बु. ( से के) तद्यथा ते श्राप माणे (दिवं वा के०) दैवं वा, एटले देवता संबंधि, अथवा (माणुसं वा के०) मां
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy