SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके तृतीयाध्ययनम्। १३५ एटले समुथी उत्पन्न थतुं मी ते, (पंसुखारे य के०) पांसुदारश्च एटले पांसुदार नामें प्रसिक डे ते, (कालालोणे य के) काललवणम् एटले मेवाडमां उत्पन्न थतुं एक जात, लवण जे ते, ए सौवर्चलादिक ब वस्तु (आमए के०) आमकम् एटले सचित्त होय. तो ते वापरवा नहिं कारण के, ते प्रत्येक अनाचरित बे. पूर्वोक्त जंगणचालीश अने ए सात मलीने सर्व बेतालीश अनाचरित थयां ॥७॥ (दीपिका) पुनः सौवर्चलं ४० सैंधवं पर्वतैकदेशजातम् ४१ लवणं च सांजरलवणम् ४२ रुमालवणं च खानिलवणम् ४३ । एतत्सर्वमामकं सचित्तमनाचरितम् । सामुझं लवणमेव ४४। पांशुदारश्चोषरलवणं ४५ । कृष्णलवणम् पर्वतैकदेशजातम् ४६ । सर्वमामकं ज्ञेयम् ॥ ७॥ (टीका) किंच सोवच्चलेत्ति सूत्रमस्य व्याख्या।सौवर्चलं सैन्धवं लवणं च सांजरलवणं रुमालवणं च।आमकमिति सचित्तमनाचरितम् । सामुदं लवणमेव ।पांशुदारश्चोपरलवणम्।कृष्णलवणं च सैन्धवलवणपर्वतैकदेशजमामकमनाचरितमिति सूत्रार्थः॥ धुवणे त्ति वमणे य, बलीकम्मविरेयणे ।।४४५० अंजणे-दंतवले य, गायानंगविनूसणे॥ ए॥ ' (अवचूरिः) धूपनमात्मवस्त्रादेः । प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूपनमित्यन्ये (४६) वमनं मदनफलादिना (४) बस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानम् (७) विरेचनं दन्त्यादिना औषधविशेषेण (४ए) अञ्जनं रसाञ्जनादि (५०) दन्तकाष्टं च प्रतीतम् (५१) गावाच्यंगस्तैलादिना (५२) विनूषणं गावस्यैव (५३) ॥ ए॥ - ___(अर्थ) धुवणत्ति । (धुवणत्ति के०) धूपन मिति एटले पोतानां वस्त्रादिकने सुगंधमय थवामाटे धूपे ते, अथवा केटला एक कहे, के धुवणत्ति एटले धूमपानमिति एटले रोगादिकनी उत्पत्ति नहीं थवी जोश्ये, तेमाटे धूमपान करवू, ते सुडतालीशमुं धूपननामा अनाचरित. (वमणे य के० ) वमनं च एटले मदनफलादिक औषध लश्ने वांति करवी, ते अडतालीशमुं वमननामक अनाचरित: (बलीकम्म के) वस्तिकर्म. एटले रोगनाशार्थ स्नेहयुटिकादिकें करी अधोछारे पिचकारी मारवी, ते जंगणपचाशमुं वस्तिकर्म अनाचरित.. ( विरेअणे के) विरेचनम् एटले मल शोधवा माटें त्रिफलादि औषध लेवां, ते पचाशमुं विरेचन अनाचरित. ( अंजणे के०) अंजनम् एटले शरीर शोजाने अर्थे कजालादिकें करी
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy