SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १३६ राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस (४३) - मा. नेत्र जवां, ते एकावनमुं अंजन अनाचारित ( दंतवसे य के० ) दंतवर्णश्च एटले दांत कर, ते वावनमुं दंतवर्णानाचरित ( गायानंग विनूसणे के० ) मात्राज्यंग विभूषणे, ते गात्रे एटले शरीरने विषे अभ्यंग करवो; ते त्रेपनमुं गात्रायंग नाचरित, विभूषण एटले शरीर उपर अलंकार धारण करवा. ते चोपनमुं भूषण नाचरित जावुं ॥ ए ॥ ( दीपिका ) धूपन मात्मवस्त्रादेः सौगन्ध्यनिमित्तमथवा अनागतव्याधिनिवृत्ति निमित्तं धूमपानमित्यन्ये व्याख्यानयन्ति ४७ । वमनं च मदनफलादिना वान्तिः ४८ । तथा बस्तिकर्म पुंड्र के अधिष्ठाने स्नेहदानम् ४९ । विरेचनं दन्त्या दिना ५० । तथाञ्जनं रसाञ्जनम् ५१ दन्तकाष्ठं च प्रतीतमेव ५२ तथा गात्रान्यङ्गस्तैलादिना ५३ विभूषणं गात्राणामेव ५४ ॥ ए ॥ ( टीका ) किं च धूवणेति सूत्रमस्य व्याख्या । धूपन मित्यात्मवस्त्रादेरनाचरितम् । प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते । वमनं मदनफलादिना । वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानम् । विरेचनं दन्त्यादिना । तथा अञ्जनं रसाञ्जनादिना । दन्तकाष्ठं च प्रतीतम् । तथा गात्रान्यङ्गस्तैलादिना । विभूषणं गात्राणामेवेति सूत्रार्थः ॥ एए ॥ सबमेयमणाइन्नं, निग्गंथाण मदेसिणं ॥ संजमंमि जुत्ताणं, लढुनूयविहारिणं ॥ १० ॥ ( अवचूरिः ) क्रियासूत्रमाह । सर्वमेतदौदेशिकादि यदनन्तरमुक्तं तदनाचीर्णं निग्रन्थानां महर्षीणां साधूना मित्यर्थः । संयमे वा तपसि च युक्तानां लघुभूतो वायुस्तः प्रतिवद्धता बिहारो येषाम् ॥ १० ॥ (अर्थ) हवे पूर्वोक्त प्रकारें चोपन बोलें करी चोपन अनाचार जे वर्जवा योग्य कह्यां, ते कोर्णे वर्जवा ते पण प्रथम " संजमे " इत्यादि गाथामां कयुं बे; तोपण पाहुँ शिष्यने विस्मरण नहीं थाय, ते माटे फरी ए अनाचार साधुयें वर्जवा एम कहें डे सवं ति ( निग्गंथाएं के० ) निर्ग्रन्थानाम् एटले बाह्यान्यन्तर परिग्रहरहित एवा (महेसिणं के० ) महर्षीणाम् एटले महोटा कृषि एवा, (संजमंमि अ जुत्ताणं के० ) १:– आ अनाचरितनी संख्या कोइ ठेकाणें वावन कोइ ठेकाणे त्रेपन अने कोइ ठेकाणे चोपन लोधी छे. मूल मूत्रमां समासघटित शब्दयां कोइ ठेकाणे वे अनाचरित आव्या छेतेनी संख्या एकज गणीये तो सर्व संख्या:बावन थाय छे। अने जुढ़ी गणीए तो त्रेपन तथा चोपन थाय छे.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy