SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १३४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३)- मा. (अर्थ) मूलपति ( अनि के० ) अनिर्वृतं एटले पक थयो नथी एवो ( मूलए के० ) मूलकम् एटले मूलो, ( सिंगबेरे य के० ) श्रृंगवेरं च एटले था, ( खंडे के ० . ) इकुखंडम् एटले सर्व जातिनी सेलडी, ए त्रणे ठेका श्रनिर्वृत ए विशेषण लगाडवुं. पूर्वोक्त एकत्रीश अने ए ए ए सर्व मलीने पात्रीश अनाचरित थयां . ( सचित्ते के० ) सचित्तम् एटले सचित्त एवा ( कंदे के० ) कन्दः एटले वज्रादि कंद, तथा (मूले के० ) मूलम् एटले मूल ए वे वस्तु सचित्त वापरवी, ते अ नाचरित. पूर्वोक्त पात्रीश अनाचरित अने या कन्दानाचरित तथा मूलानाचरित मलीने साडीश अनाचरित थयां . ( आमए के० ) आमम् एटले लीलुं कांचं एai ( फले के० ) फलं, ते कर्कटी आदिक फल अने ( बीए के० ) तिलादिक बीज ए वे लीलां काचां वापरवां, ते क्रमें करी आडत्रीशभुं तथा उगणचालीशमुं नारित जावं ॥ ७ ॥ (दीपिका) पुनः, मूलको लोके प्रतीतः ३ । शृङ्गबेरमाकम् ३४ । इदुखक च लोकप्रतीततम् | अनिर्वृतग्रहणं सर्वत्र निसंबद्ध्यते । इमं च अपरिणतं पर्वान्तं यते । दो वज्रकन्दादिः ३५ । मूलं च सट्टामूलादि सचित्तम् ३७ फलं कर्कव्यादि त्रपुषादि ३० । बीजं च तिलादि ३ए । किं० । श्रामकं सचित्तम् ॥७॥ ( टीका ) किंच मूलपति सूत्रमस्य व्याख्या । मूलको लोकप्रतीतः । शृङ्गवेरं चार्डकम् । तथेक्कुखं च लोकप्रतीतम् । निर्वृतग्रहणं सर्वत्रा निसंबध्यते । निर्वृतमपरिणत मनाचरितमिति । इदुखलं चापरिणतं द्विपर्वान्तं यद्वर्तते । तथा कन्दो वज्रकन्दादिः । मूलं च सहामूलादि सचित्तमनाचरितम् । तथा फलं त्रपुष्यादि । बीजं च तिलादि । यामकं सचित्तमनाचरितमिति सूत्रार्थः ॥ ७ ॥ सोवच्चले सिंधवे लोणे, रोमालो य आमए ॥ सामुद्दे पंसुखारे य, काला लोणे यामए ॥ ८ ॥ ( अवचूरिः ) सौवर्चलं (३५) सैन्धवं (४०) लवणं खारी ( ४१ ) रुमालवणं चाकरविशेषस्तद्भवम् (४२ ) सामुद्रं लवणमेव (४३) पांशुकारश्चोपरलवणम् । यद्वा पां शुरूपः (४४) कृष्णलवणं पर्वतैकदेशजम् ( ४५ ) ॥ ८ ॥ (अर्थ) सोवच्चले ति । (सोवच्चले के० ) सौवर्चलम् एटले संचल, ( सिंधवेके ० ) संवं एटले सिंघालू, (लोणे के०) लवणम् एटले सांमरलोण ( रोमालो के० ) रुमालवणम् एटले वैद्यशास्त्रमां जेने रोमक कार कहे बे ते ( सामुद्दे के० ) सामुद्रम
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy