SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ .. .... दशवकालिके तृतीयाध्ययनम् । . . . .. १.३३ पोतानी जाति, कुल इत्यादि तेणे करी पोतानुं उदरपोषण करवं, ते त्रीशमुं श्राजीववृत्तितानामक अनाचरित, (तत्तानिबुमनोइत्तं के) ततानितनोजित्वम् एटले तप्त नाम तपावेवू पण अनिर्वृत एटले त्रण उकाला आव्या विना जे प्रासु• क थयुं नथी एवं पाणी पी. अर्थात् मिश्र उदकनुं पान करवू ते एकत्रीशमुं तप्तानितनोजित्व नामक आनाचरित. ( आजरस्सरणाणि य के०) आतुरस्मरणानि च एटले नूखथी पीडित थवाथी. पूर्वोपमुक्त अवस्थानां स्मरण करवां, अथवा आतुरशरणानि च एटले रोगेकरी पीडा पामता लोकोने आश्रय देवो, ते बत्रीशमुं तुरस्मरणनामा अनाचरित जाणवू ॥६॥ (दीपिका) पुनर्गहिणो गृहस्थस्य वैयावृत्त्यं व्यावृत्तस्य नावो वैयावृत्त्यं गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः श्ए । तथा या च आजीववृतिता जातिकुलगणकर्मशिपानामाजीवनमाजीवः तेन वृत्तिः आजीववृत्तिः तस्या नाव आजीववृत्तिता जात्यादेराजीवनेन आत्मपालनमित्यर्थः ३० । तप्तानिवृतनोजित्वं ततं च तत् अनिवृतं तप्तानिवृतं अत्रिदंमोवृत्तं चेति समासः । उदकमिति शेषः । तस्य नोजित्वं मिश्र सचित्तोदकनोजित्वमित्यर्थः ३१ । तथा आतुरस्मरणानि च जुधादिना आतुराणां पीडितानां पूर्वोपचुक्तस्मरणानि । अथवा दोषातुराणामाश्रयदानादीनि ३२ ॥६॥ ... (टीका) तथा गिहिणोत्ति सूत्रमस्य व्याख्या । गृहिणो गृहस्थस्य वैयावृत्त्यं व्यावृतनावो वैयावृत्त्यं गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः । एतदनाचरितमिति । तथा चाजीववृत्तिता जातिकुलगणकर्मशिल्पानामाजीवनमाजीवस्तेन वृत्तिस्तन्नाव आजीवत्तिता । जात्याद्याजीवनेनात्मपालनेत्यर्थः । श्यं चानाचरिता । तथा तप्तानिवृतनोजित्वम् ततं च तदनिवृतं च अत्रिदण्मोतं चेति विग्रहः । उदकमिति विशेषणान्यथानुपपत्त्या गम्यते । तनोजित्वं मिश्रसचित्तोदकनोजित्वम् इत्यर्थः । इदं चानाचरितम् । तथातुरस्मरणानि च दुधाद्यातुराणां पूर्वोपजुक्तस्मरणानि च अनाचरितानि । आतुरशरणानि वा । दोषातुराश्रयदानानीति सूत्रार्थः॥ ६॥ . मूलए सिंगबेरे.य, नबुखमे अनिबुझे॥ कंदे मूले य सच्चित्ते, फले बीए य आमए ॥७॥ ' (अवचूरिः) मूलको लोके प्रतीतः (३१) शृङ्गाबेरकं चार्टकम् (३५) श्ळुखएकं चानिवृतमपरिणतं सर्वत्रापि संवध्यते (३३) (३४) कंदो वज्रकंदादिः (३५) मूलं सट्टामूलादि (३६) सचित्तफलं त्रपुषीकर्कट्यादि (३७) बीजं तिलादि श्रामकं सचित्तम् (३०)॥॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy