SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथमलहरी 4 t नरपतितनयो विस्मयाश्लिष्टमानसो मकुटमकरकुंडलयैवेयककेयूरहार नूपुरादि दिव्यमंडनपरिमंडितसमस्तप्रशस्तदिव्यप्रतीकं सवर्णतया प्रीत्या शिरस्याप्रायांसतलास्फालनमाचरंतीभिरिव कादंबिनीभिर्भुजशिरसि लंबमानामिः कुटिलतरचि कुरमाला भिरलं कृतोत्तमांगमलिकतलमर्यादातीत सौंदर्यदिदृक्षया वक्षस्थलस्थिताया लज्जया स्तोकोन्नमितवदनकमलायाः कमलायाः कटाक्षकांतिलेखयेव दिव्यमृगमदतिलकलेखया समलंकृतमष्टमी शशांकसंकाशं ललाटफलकमुद्रहंतं प्रह्वभावेन सूर्याचन्द्रमसोरपि धुरि निजस्थितिमभिलषंतीभ्यां तनुतराभ्यां तिमिरपंक्तिभ्यामिव नीलाभ्यां भ्रूलताभ्यामुपशोभमानं तिरस्कुर्वद्भयां पुंडरीकमीननिवहान्सौंदर्यमिव वमद्भयां करुणारसमिव संकिरद्भयां क्षीरपारावारे नीलमेघश्यामोऽयमेवमेव पांडरतरकुंडलिपतिभोगमंडलमधिशेत इति धवलतरतारक। मध्यविलसत्कृष्णकनीनिकाकैतवेन शेषशायिनमेनमेव प्रदर्शयद्भयां दिवाकरनिशाकरात्मकाभ्यां आकर्णविश्रांताभ्यां भक्तजनहृदयहरिणवागुरायमाणाभ्यां नयनपुंडरीकाभ्यां विराजमानं नयनतटाकप्ररूढाधोमुखा वनतस्तोक विकसित शिखर नीलोत्पल कुसुम सम समुन्नत - नासिकं मकरकुंडल भारासहिष्णुतयाधः पतनभयादिव समवलंबितस्कंधाभ्यां भक्तजननुतिगानश्रवणकुतुकाभ्यां श्रवणपुटाभ्यां विलसतं प्रतिबिंबित कर्णा - वर्तसितकनककमलाभ्यां मरकतफलकानुकारिभ्यां कुंडलप्रतिबिंबच्छलेन कांतिसलिले प्लवमानाभ्यामिव मकराभ्यां कोमलाभ्यां कपोलफलकाभ्यां स्पृहणीयदर्शनं कृतमंदहासतया प्रतिबिंबित रुचिररदनराजितया पुरानुभूतं दुग्धपानैकलंपटं कृष्णत्राल्यमिव प्रदर्शयन्तमरुणतरमधरपल्लव मुद्रहन्तं दिव्यपरिमलपरिभ्रमद्भमर झंकार मुखरित कांति कमनीय वनमा लालंकृत कम्बु कन्धरं प्रसारितकरेण भगिन्याः कमलायाः कुशलानुयोगं कर्तुमागतेन बालचन्द्रमंडलेनेव कौस्तुभेन कौस्तुभरश्मिनियंत्रिततयेव निश्चलया सुवर्णवर्णया J-6
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy