SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ X11 कुशिक कुलतिलकमुनिगोत्रसमुद्भवाऽप्याजानपावन ब्रह्मास्वादर सवसिष्ठतामापादयति सकलजीवलोकस्य, - स किल नानानाटकनिर्माणजृम्भमाणया प्रतिभया गद्यप्रबन्धदुर्गमार्गेऽप्यकुटिलसुखस वारया पद्यपद्यामपि स्वयमासेवमानयाऽनया चिरंतनकविपरम्परां पूग्यन्, अविच्छिन्नरसामेव तां ताभ्व संरक्षन्, प्रत्नकविरत्नकलाकोटिशतसहस्रकल्पित इव कमलासनेन, यदुशैलश्रृंगश्रियं भारतराष्ट्रपतिप्रतिपादितां पाण्डित्यप्रशस्तिपातिव्रत्य श्रियमपि पूर्वापग्वयस्सहचरीं रविरिव कविस्सुवर्णवर्णिनीं पुष्णाति । इति कवेर्वकुलभूषणस्य षष्ट्यब्दपूर्तिमहोत्सवे ७-११-१९६२ तमे वत्सरे कृतोऽयं प्रबन्धोऽद्यविस्तारितो मयैव ७-१२-१९९० तमे प्रमोद वत्सरे श्रीरामशर्मणेति ।
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy