SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 146 जयन्तिका केतकीकुसुमपरागसौरभभरसुभगेन प्रभंजनेन पात्यमानेषु कदंबमुकुलेषु तारतारकेकानादनादितदशदिगंतरेषु मयूरेषु मंडूकषंडरटरटात्कारमुखरितेषु पल्वलतटेषु अचिरसंभूतवर्षसलिलसिक्तक्षितितलतया समुद्भवद्विविधकीटपटलग्रहणव्यग्रेषु काककदंबेषु कर्दमबहुलकच्छतलप्लवमानभेकग्रहणलंपटेश्वलगर्दैषु पल्वलसलिलचरकीटविशेषादानदत्तावधानेषु बकेषु शिशिरसमीरप्रतिबोधिता जयंतिका निमीलितलोचनैव मन्दमंगभङ्गकैतवेन पार्थप्रसारितबाहुलता अनुपलब्धार्यपुत्रस्पर्शतया भवेन्निद्रावशविवर्तनादूरे शयान इति विचिंत्य पाणिपल्लवाभ्यां परिमृज्य लोचने मन्दं समुन्मील्य पतिविरहितां शून्यां गुहामद्राक्षीत् । __अनवलोक्य च वलभं भीतभीता सरभसमुत्थाय विलुलितं कुंतलकलापमाश्रवणमूलं करेण समुत्सार्य कापि बहिर्निर्गतो भवेदित्यनुचित्य कंपमानोरुयुगला कथमेकाकिनी बहिनिर्गच्छामीति कातर्यकदर्थितस्वांताप्यावेगवशात्कथंकथमपि बलाढहाया निर्गत्य शोकातिरेकदम्यमानकण्ठी नाथ ! क्कासि ? देहि मे प्रतिवचनमित्युच्चैराक्रंदन्ती वेपमानतनुलता अनुपलब्धप्रतिवचनतया द्विगुणितभयाकुलितहृदया दशसु दिक्षु विक्षिप्ताक्षी क्षीणबलेतिकर्तव्यतामूढा गाढांधकारावृतेव तस्थौ । एवं स्थित्वा च साध्वसेन व्यथया च क्वाथ्यमानमानसा सा वल्लभादर्शनकंदलितचिंतापरंपरापरिघूर्णितोत्तमांगापि स्मृतिपथाधिरूढदमयन्तीवैदेहीप्रभृतिपुरंधीजनचरित्रा तत्र तत्र प्रियमन्विष्यन्ती निजदुःखदर्शनासहिष्णुतयेव पत्रपुटक्षरनीरबिंदुकैतवेन विलपद्भिखि पादपसन्दोहैर्दुरवगाहे निरंतरसलिलसिक्तशरीरतया सपटपटरटितं समुद्भूयमानपक्षपुटैः विटपिविटपकोटिनिषण्णैः पतत्त्रिभिरभिरामे कुत्रचिददभ्रवर्षतया कच्छविच्छुरिते कुत्रचित्संफुलकदंबतरुकुजविटपशिखरगता मयूरीविततश्लक्ष्णमेचकमंडलपरिमण्डितैः ग्रीवाकुंचितप्रकटितप्रेमधोरणीविशेषैसकेकारवमनुसरद्भिः कलापिभिर्दर्शनीये कुत्रचित्कर्दमकलुषिततया दुस्संचारमार्गे कुत्रचिजलबहुलशाहलाये कुत्र
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy