SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्थलहरी ॥ तदनु सुरपतिस्त्वंतर्हितगात्र एव गृहीतचारुवक्त्रशिशुश्श्यामसलिलपानादिव नीलाभिस्तमालमालाभिः पूतायास्तव स्वादुतरं नीरपूरं वयमुपस्पृशामश्चरणेनैवेदमागोऽस्माकं मर्षणीयमिति नमस्कुर्वद्भिरिवानीरमवनमितशिरोभिर्वेतसपादपैश्च नीरंधिततीरायाः परिपतत्तटरुहकुसुमनिकररसचन्द्रकमंडलतया तरंगाभिहतविनतशाखाग्रनिपतितकेसरप्रसवप्रकरतया च नवरत्नखचितचूडामणिकुसुमपरिष्कृतक्षोणीवेणीसंदेहमुपजनयंत्यास्सलिलक्रीडावतीर्णशौरितनुकांतिलिप्ताया इव नोलायास्तरंगभ्रूलताचालिततमालपत्रतया शुकनिकरनिशितत्रोटिकोटिपाटिततटगतजंबूफलपटलक्षरत्पाटलरसरक्ततया च कामुकीमिव विडंबयंत्याश्चालितचञ्चलशफरीनयनतया गणिकाया इव पुरुषाहानसंज्ञामाचरंत्या इव विकचकमलपरिसरपरिभ्रमझमरझंकारकैतवेन गायंत्या इव पृथुलकच्छपाक्रांततया मथनकालिकसमुद्रमिवानुकुर्वत्या वानरवनिताया इव संचालितनततटमहोदुंबरतरुशाखाशिखरपातितपक्वफलवला दुर्बलनृपालश्रिय इव महीभृत्स्खलंत्या निजपितृकरलालिततयेव पोषितात्मकालिमश्रियः भीताया इव भ्रमाकुलितायाः प्रतिशिलापटलरंध्रप्रविष्टसलिलपूरतया कलकलरवकैतवेन सशब्दं हसंत्याः इव यमुनायास्तटीमधितिष्ठन्तं मुनिसमुचितवेषं स्थाणुमिवाचलं विटपिनमिव मूलावलंबितस्थितिं तं वज्रबाहुमवाप । सतु वज्रबाहुरवकर्योदीर्णकर्णाभ्यणविकीर्णपीयूषशीकरं शिशुरुदितं प्रमोदभरात्क्षिप्रमुत्क्षिप्य पक्ष्मणी दिक्षु विक्षिपन्नक्षियुगलमभकमनवलोक्य विहस्तो मस्तकतलविन्यस्तकुमलितहस्तो नाथ ! निखिलगीर्वाणगणमकुटकोटिघटितप्रत्नरत्नमरीचिराजिनीराजितचरणारविंद ! संक्रंदन ! संक्रामितवंदारुहृदयानंद ! बूंदारकाधीश ! दयया देहि मे दर्शनमिति सहस्राक्षमस्तावीत् । पुरंदरस्तु सस्मितमस्यापत्यप्राप्तिकुतूहलमनुचित्य 115
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy