SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 114 जयन्तिका चरति अरिभीकराधिपः वज्रबाहु म । तस्मै देयश्चारुवक्त्रश्शिशुः । पुलोमजाप्येनां सौगंधिनी अपत्यार्थ व्रतमाचरंत्यै हेमपुराधिपमहिष्यै दास्यति हेमवत्यै । क्रमशश्वानयोः प्रवर्धते तथानुरागः यथा च तारुण्यमित्यभिधाय पाणिकमलाभ्यामादाय च तं शिशुं गृहीतसौगंधिन्या पुलोमजया सममंतरधात् । तदनु चारुवक्त्रान्वेषणाय मार्गवशादागतेभ्यस्तेभ्यो भटेभ्यः किमु दृष्टो भवद्भिर्मगयासक्तोऽस्माकं प्रभुश्वारुवक्त्रनामेति पृच्छद्भयोऽद्भुतमेनमुदन्तं कथयंतस्तापसास्स्नात्वा तटाके सप्रमोदं निजाश्रममयासिषुः । दीर्घसत्रस्तु वरमालिन्यै निवेदयतु भवंतः “मा त्यज प्राणान्पुनरपि भवत्पुत्रं द्रक्ष्यसि मा शुचः" इति भटानादिश्य निजाश्रमपदमाससाद। इति श्रीयदुशैलवासि, बालधन्विकुलकलशजलनिधिकलानिधि, विद्याविशाग्द, संस्कृतसेवासक्त, कविकुलतिलक, गज्यप्रशस्ति, गष्ट्रपतिप्रशस्तिपरिष्कृत, श्रीमहीशूग्नाल्वडिकृष्णभूपसुवर्णपदक-साहित्यपरिषद्रजतपदकसमलङ्कत–जग्गुवकुलभूषणमहाकविविरचितायां, जयन्तिकायां तृतीयलहरी सम्पूर्णा ॥ Scalpo
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy