SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जयन्तिका निच्छन्तीमपि मामादाय सोपानारोहण श्रमजनितनिश्श्वासपरिश्रांते तस्मि - न्मंदं गिरिशिखरमधिगतवति नमेरुतरुमूलतलेषु वेदिकातटेषूटजाभ्यंतरेषु तमालदलविरचितायतकायमानतया तत्र तत्रांतरांतरा निपतिततपनकिरणकलितशिलातलेषु च निषण्णैः कैश्चित्क्रियमाणपुंड्रविधिभिः कैश्चिन्निभृतकायं बद्धांजलिपुटं च पद्मबीजमालावलीढकंधरैः पद्मासनोपविष्ठैः प्रणिधानपरैः कैश्चिदभ्यस्यमानयोगासनैः कैश्चित्परिपठ्यमानाम्नायैः कैश्चिदभ्यर्च्यमाननारायणैः कैश्विद्वध्यमानप्रसूनः कैश्विद्धष्यमाणपटीरैः कैश्चिद्वध्यमानदर्भमुष्टिभिः कैश्विदाश्यानीक्रियमाणसमित्पटलैः कैश्चिल्लूयमानकदलीदलैः कैश्चित्क्रियमाणहोमैः कैश्विद्गोमयलेपनक्रियमाणवेदिकाशुद्धिभिः तपोधनैर्बंधुरं केषांचिज्जरत्तापसीजनोपलात्यमानानां केषांचिद्विटपकोटिविषक्तवल्कलडोलाशायितानां केषांचित्कृष्णाजिनेषु शयानानां च तापसशिशूनां हासध्वनिभिः रोदनस्वनैश्वापूरितं पादपप्रच्छायेषु शयानैः कोरकितलोचनैरारब्धरोमन्थः कृष्णसारत्रातैः दर्शनीयं कैश्चित्कुरंगालिह्यमानार्मकैः कैश्चिन्न्यग्रोधप्ररोहकल्पितडोलाविहारपरैः कैश्चिदुटजाभ्यंतरानीतफलाशनहृष्टैः कैश्चित्पांसुक्रीडापरवशतया धूलिधूसरितशरीरैर्मुनिबालकैरतिमनोहरं काभिश्चिद्विशालशिलातलाश्यानीक्रियमाणशूकधान्याभिः काभिश्चित्तरुशाखानमितशिखराबध्यमानार्द्रचीरांबराभिः काभिश्चिद्भ्राम्यमाणघरट्टाभिः काभिश्विज्जलाशयानीयमानजलकलशावलग्नाभिः काभिश्चिदारब्धपर्णशालाभ्यंतरकार्यव्यग्राभिः काभिश्चिद्वर्णिभ्यो वेणीक्रियमाणमौंजीभिः काभिश्चिद्विमुच्यमानदुग्धदोहधेनुभिः काभिश्चिन्निरवकरी क्रियमाणधान्याभिः काभिश्चित्सज्जीक्रियमाणहोमोपकरणाभिः काभिश्चित्समारब्धपाकक्रियोद्यमाभिः काभिश्चित्स्तन्यदानसमाश्वास्यमानशिशुभिः तपोधनवधूभिः नीरंभितं, आसेव्यमानबालातपाभिरसकृदारब्धजृंभतया प्रदर्श्यमानारुणनीरदनवदनकुहराभिः वलितिलकाकुलितां सिरासंतानजटिलां कीकसप्रायां तनुतरां तनुमभीक्ष्णं मन्दं मन्दं कंपमानेन पाणिमुखेन कंडूयमानाभिः पवन 98
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy