SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वप्रदीपे - चारित्रमोहोदये सति आत्मनः कुटिकरूपत्वं तैर्य ग्योनाश्रवस्य लक्षणम् । तथा च मिथ्यात्वावष्टम्भा धर्मदेशनापरिग्रह कूटकर्मनीलका पोत लेश्या परिणामात्र्त्तध्यानोन्मार्गप्रज्ञापनमार्गनाशनसातिचार व्रतशीलतावसुधाराजितुल्यक्रोधादिकं कुर्वन् जीवस्तैर्यग्योनस्यायुर्वध्नाति । स्वभावमार्दवार्जवा ल्पेच्छारम्भादिकरणरूपत्वं मातुपायुराश्रवस्य लक्षणम् । तथा च वालुका राजिसदृशक पायतास्वभावमधुरतालोकयात्रोदासीनता देवतागुरुपूजनशीलतातिथिसंविभागताकापोता दिलेश्या परिणामधर्मध्यानादिकं कुर्वाणो जीवो मानुषायुर्वभाति । निःशीलव्रतरूपता सर्वेषां नारकतैर्यग्मानुषायुषामानवकारणं भवति । अयं निष्कर्ष:- निःशीचत्रतत्वं देवायुषः कारणं न भवति, शीलव्रतवतां देवेषूत्पादादित्यन्यत्रोक्तत्वात् । सरागसंयमसंयमासंयमाकामनिर्जरावालतपःशील ६२ • व्रतादीनां मध्येऽन्यतमकरणरूपत्वं देवायुराश्रवस्य लक्षणम् । संज्वलन लोभलक्षणरागसहवर्त्तित्वे सति सावद्ययोगविरतिरूपत्वं सरागसंयमस्य लक्षणम् । 1 देशतः प्राणातिपातादिभ्यो निर्वृत्तिरूपत्वं संयमासं
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy