SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वप्रदीपे कायाद्यारम्भानुमोदित्वदुष्करदुःखरूपमार्गोपदेशित्वादिकथनरूपत्वं केवल्यवर्णवादस्य लक्षणम् । अत्र च केवल्यवर्णवादघटककेवलित्वं कक्षणतो नि पूड गद्यते— • सकळज्ञानावरणक्षयसमुद्भूतं समस्तज्ञेयविषयकाचवोधरूपत्वे सति साक्षादर्थपरिच्छेदि चेतनापर्यायरूपत्वं केवलस्य, तद्वत्त्वं च केवलिनो लक्षणम् ।. * मांसभक्षणमद्यपानादीनामनवद्याभिधानरूपत्वम्, अविदग्धप्राकृतभाषानिवद्धादिकथनद्वारा जनसमुदायेष्वप्रीत्युत्पादकत्वस्, केवलिकवलाहाराभावादिकथनरूपत्वं वा श्रुतावर्णवादस्य लक्षणम् | अथ पूर्वोक्तमपि श्रुतावर्णवादघटकश्रुतस्य लक्षणमत्र विशेषत उच्यते तीर्थकरोपदिष्टत्वे सति बुद्ध्यतिशयवद्गणधरैरवधारितरूपत्वं श्रुतस्य लक्षणम् । तीर्थकरादिनामकर्मोदयवर्तितीर्थकरादिना प्रोक्तरूपत्वमङ्गाख्यश्रुतस्य लक्षणम् । तादृशाङ्गार्थानुवादित्वमुपांङ्गादीनां च । - पश्चानिष्टासहिष्णुत्वगवाद्यपूजनादिरूपत्वं सङ्घावर्णवादस्य लक्षणम् । कोचादिकष्टकारिणो वाह्यशौचरहिता प्रागदत्तादा S
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy