SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽधिकारः। । ५७ निरोधरूपत्वं वा क्षान्तेलक्षणम् । लाभकपायरक्तात्मवाससः संतोपचारिणा विमला. पादनरूपत्वं शौचस्य लक्षणम् । तच्च शौचं द्विविध, द्रव्यभावभेदाद । स्नेहगन्धलेपोद्वर्तनापवर्तनप्राशुकजलादिना शरीरशु. द्धिकरणरूपत्वं द्रव्यशौचस्य लक्षणम् । ___ अकुशलमवृत्तिनिरुद्धमनोवाकायस्य चरणतपोऽनुष्ठायिनश्च प्रायो निर्जराफलरूपलं भावशौचस्य लक्षणम् ।' ___ अन्येऽपि संयमासंयमवालतपोऽकामनिर्जराधर्मानुरागधर्मश्रवणशीलवतपोषधोपवासतपखिम्लानयात्त्यानुठानमातृपितृभक्तिसिद्धचत्यनमनपूजाशुभपरिणामादयोऽपि सातावेदनीयस्याश्रवा भवन्ति । __अथ मोहनीयस्याश्रवः प्रतिपाद्यते; तच द्विविधा, दर्शनवारित्रमोहमेदात् । तत्रापि प्रथमतो दर्शनमोहस्याथवा उच्यन्त केवलिश्रुतसङ्घधर्मदेवावर्णवादादिकं कुर्वाणो जीवो दर्शनपोहनीयं कर्म वनाति । अत्रापि सामान्यतोऽवर्णवादस्य लक्षणमुच्यते--- रागद्वेपमोहावेशाद् सद्भूते वस्तूनि दोपोद्भावनरूपत्वमवर्णवादस्य लक्षणम् । कवलाहाराभावरूपत्व-दिगम्बरत्व-समवसरणभूम्यप
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy