SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽधिकारः। . अप्वाऽप्रमृज्य च भूमौ वस्त्रपात्राद्यादाननिक्षेपादि-. रूपत्वमनाभोगिकक्रियाया लक्षणम् । . अथवा उपयोगराहित्येन क्रियायां प्रतिकरणरूप. त्वमनाभोगक्रियाया लक्षणम् । . छेदन-भदन-ताइन-तर्जनादिकर्मविषयकमवृत्तिकरणरूपत्वमारम्भिकक्रियाया लक्षणम् । उक्ता एकोनचत्वारिंशत् सांपरायिकासवाणां भेदाः। अथ तत्कर्म बननां जीवानां परिणामतारतम्यवशत आश्रवतरतमतापदर्शनार्थमुच्यते । उपयोगपूर्वकप्राणातिपातादिमीत्तरूपज्ञातभावात् , अनुपयोगपूर्वकमाणोतिपातादौ प्रवृत्तिरूपानातभावात, प्रकृष्टपरिणामरूपतीवभावात् , जघ. न्यपरिणामरूपमन्दभावात् , पराक्रमरूपचीविशेषाद , शनादिरूपाधिकरणविशेपात् , साम्परायिकासवेषु विशेषो प्रष्टव्यः, तथा च प्रकृष्टकमवन्धजघन्यकर्मवन्धरूपपरिणा. मतारतम्योपयोगाऽनुपयोगपूर्वकमाणातिपातादिप्रवृत्तिपराक्रमवीर्यविशेपशस्त्राधिकरणविशेषः सांपरायिकाभवेषु विशेपो द्रष्टव्यः ।। प्रस्तुतसापरायिककर्मवन्धस्य विशेपोऽधिकरणरूपाश्रवः । तीबादीनां च जीवादिविषयत्वात् जीवाजीबादीन् विपयीकृत्यं सत्चाः तीव्रादिपरिणापेन प्रवर्तन्ते । ते च जीवाजीवास्तीत्रादिभावेन परिणन्तुरात्मनो विषय. मुपेताः सांपरायिककर्मवन्धहेतवो भवन्ति ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy