SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वप्रदीपेद्रव्यं द्वेधा, अद्रव्यं द्रव्यम् , अनेकद्रव्यं द्रव्यं च । गुण-पर्यायवत्वं द्रव्यसामांन्यस्य लक्षणम् । सहभावित्वं गुणस्य लक्षणम् । क्रमभावित्वं पर्यायस्य लक्षणम् । ननु हस्तिशरीरवर्ती जीवो यदा कर्मवशात् कीटिकाशरीरं गृह्णाति तदा तावन्मात्रशरीरस्थानामात्ममदेशानाम- . बाल्पत्तरशरीरे कथं समावेशः ? इत्याशङ्कायामुच्यते प्रदेशसंहारविसर्गाभ्यां सोचविकाशौ भवतः। . कार्मणशरीरनिमित्तवशाद् गृहीतसूक्ष्मनामकर्मानुवर्त्तनरूपत्वम्, कर्मवशाद् गृहीतसूक्ष्मनामकर्मानुसरणरूपत्वंवा प्रदेशसंहारस्य लक्षणम् । कार्मणशरीरनिमित्चाद् वादरनामकर्मानुसरणरूपत्वं प्रदेशविसर्गस्य लक्षणम् । ___ जीवपुद्गलानां गतौ धर्मास्तिकायस्योपकारः । तेषा मेव स्थितौ तावदधर्मास्तिकायस्योपकारः। .. ____ अवगाह्यमानपदार्थानामवगाहनलक्षणक्रियायामाकाशस्योपकारः। शरीरवामनःप्राणापानद्वारा पुगलानामुपकारः। १ यस्य समानजातीयद्रव्यान्तरं नास्ति तदद्रव्यं द्रव्यमुच्यते । २ यस्य समानजातीयद्रव्यान्तरं समस्ति तदनेकद्रव्यं द्रव्यं कथ्यते, यथा जीव-पुद्गलौ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy