SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Satadastaksh atradatat SY a teentertasteliatesladaolodoskelestiacalendsliderelesedriskotel-dkelelilothest-selectelesledist statutekelasala जैन-रनसार mermanenormirmireone ClmmanmanmanAmARAMARARAM AAAAAmanam marnemraanaanaaranaamannamnamaAAAAAAAAAAAnane पोरिसिं साढ पोरिसिं वा पच्चक्खाई उग्गए सूरे चउव्विहंपि आहार, असणं, पाणं, खाइमं, साइमं, अण्णत्थणा भोगेणं, सहसागारेणं, पच्छण्ण कालेणं, दिसामोहेणं, साहुवयणेणं, सव्वसमाहि वत्तियागारेणं, णिब्विगइयं, पच्चक्खाई। अण्णत्थणा भोगेणं, सहसा गारेणं, लेवा लेवेणं, गिहत्य संसिडेणं, उक्खित्तविवेगेणं पडुच्चमक्खिएणं, महत्तरागारेणं, सव्व समाहिवत्तियागारेणं, एकासणं पच्चक्खाई तिविहंपि आहारं, असणं, खाइम, साईमं, अण्णत्थणाभोगेणं, सहसा गारेणं, सागरिआगारेणं, आउट्टणपसारेणं, गुरु अब्भुट्ठाणेणं, महत्तरागारेणं, सव्वसमाहि वत्तियागारेणं, बोसिरइ । चउविहार उपवास पच्चक्खाण सूरे उग्गए, अब्भन्तहं पञ्चक्खाई । चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्व समाहि वत्तियागारेणं वोसिरह।। तिविहार उपवास पच्चक्वाण सूरे उग्गए, अब्भत्तहँ पञ्चक्खाई, तिविहंपि आहारं, असणं, खाइम, साइम, अण्णत्थणाभोगेणं, सहसागारेणं, पाणहार पोरिसिं साढपोरिसिं, पुरिमट्ठ अवट्ठ वा पञ्चक्खाई अणत्यणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं दिसामोहेणं, साहुवयणेणं, महन्तरागारेणं, सव्वसमाहि वत्तियागारेणं, बोसिरइ । दत्तिअ पच्चक्खाण पुरिमट्ठ पञ्चक्खाई उग्गएसूरे चउन्विहंपि आहारं, असणं, पाणं, खाइम, साइम,अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसामोहेणं, साहुवयणेणं,सव्वसमाहि वत्तिआगारेणं,दत्तिरं पच्चक्खाई अणत्थणा भोगेणं, १ उत्कृष्ट उपवास को शास्त्र चउत्थ भक्त कहते हैं आर्थात् चार वक्त भोजन का त्याग उपवास के पहले दिन तथा पारणे के दिन एकासण करना चाहिये। २ यह पञ्चक्खाण सूर्योदय से दूसरे दिन सूर्योदय तक किया जाता है।
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy