SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६७ सूत्र विभाग सहसागारेणं, लेवालेवेणं, गिहत्थ संसिडेणं, उक्खित्त विवेगेणं, पडुच्चमक्खिएणं, महत्तरागारेणं, सव्व समाहि वत्तिआगारेणं, एकासणं पच्चक्खाई तिविहंपि आहारं असणं, खाइमं साइमं, अणत्थणाभोगेणं, सहसागारेणं, सागारि आगारेणं, आउट्टण पसारेणं, गुरुअन्भुद्वाणेणं, महत्तरागारेणं, सव्वसमाहि बत्ति - आगारेणं, बोसिरइ । पुनः पोरिसिं साढ पोरिसिं पच्चक्खाई उग्गए सूरे चउव्विपि आहारं, असणं, पाणं, खाइमं, साइम', अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्ण कालेणं दिसामोहेणं, साहुवयणेणं, सव्वसमाहिवन्तिआगारेणं, दत्तिअं पच्चक्खाई अणत्थणा भोगेणं, सहसागारेणं, लेवा लेवेणं, गिहत्थ संसिद्वेणं, उक्खित्त विवेगेणं, पडुच्चमक्खिणं, महत्तरागारेणं, सव्बसमाहि वत्तिआगारेणं, एकासणं पञ्चक्खाई तिविपि आहारं असणं, खाइमं, साइमं, अण्णत्थणा भोगेणं, सहसागारेणं, सागारि आगारेणं, आउट्टणपसारेणं गुरु अन्भुट्ठाणेणं, महत्तरागारेणं, सव्व समाहि वत्तिआगारेणं, वोसिरइ | " पाणहार पच्चक्खाण* पाणहार दिवस चरिमं पच्चक्खाई, अण्णत्यणाभोगेणं, सहसागारेण', महत्तरागारेणं, सव्वसमाहि बत्तियागारेणं, वोसिरइ । दिवस चरिम चउव्विहार पच्चक्खाण दिवस चरिमं पच्चक्खाई चउव्विहंपि आहारं असणं, पाणं, खाइमं, साइमं, अण्णत्यणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहि बत्तियागारेणं, बोसिरइ । दिवस चरिम तिविहार पच्चक्खाण दिवस चरिमं पच्चक्खाई, तिविहंपि आहारं असणं, खाइमं, साइमं, अण्णत्यणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्वसमाहि वत्तिआगारेणं, वांसिर । - यह तीनों पञ्चक्खाण दिनके अन्त भागले प्रारम्भ हो दूसरे दिन सूर्योदय तक किये जाते हैं ।
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy