SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ నడatatatatatatatatattహనంద నందనవనమునందు सूत्र विभाग 9. takenhindiuttaratarutiktastiseaseSakalnksksksksktoediolarkikablatkalmlala.lathkhtra lankalankeeehta Praticlerkaridalirkaisireleliniclicitaraditiotolodbilo.inlallowardshardakotothkacountdoaslist- d साहुक्यणेणं, सव्व समाहि वत्तिआगारेणं, आयंबिलं पच्चक्खाई अणत्थणाभोगेणं, सहसागारेणं, लेवा लेवेणं, गिहत्य संसिडेणं, उक्खित्त विवेगेणं, पडुच्चमक्खीएणं, महत्तरागारेणं, सव्वसमाहि वत्तियागारेणं, एकासणं, पच्चक्खाई तिविहंपि आहारं, असणं, खाइम, साइमं, अण्णत्थणा भोगेणं, सहसा गारेणं, सागारिआगारेणं, आउट्टणपसारेणं, गुरु अब्भुट्ठाणेणं, महत्तरागारेणं, सव्व समाहि वत्तिआ गारेणं, बोसिरइ । पुनः ____ पोरिसिं माढपोरिसिं वा पच्चक्खाई उग्गए सूरे, चउन्विहंपि आहारं । असणं, पाणं, खाइम, साइम, अण्णत्थणा भोगेणं, सहसा गारेणं, पच्छण्णका लेणं, दिसामोहेणं, साहुवयणेणं, सव्व समाहिवत्तिया गारेणं, आयंबिलं पच्चक्खाई, अण्णत्थणा भोगेणं, सहसा गारेणं, लेवा लेवेणं, गिहत्य संसिडेणं, उक्खित्तविवेगेणं,पडुच्चमक्खिएणं,महत्तरागारेणं, सव्व समाहि वत्तिआगारेणं, एकासणं पच्चक्खाई, तिविहंपि आहारं, असणं, खाइम, साइमं, अण्णत्थणा भोगेणं, सहसा गारेणं, सागारिआगारेणं, आउट्टण पसारेण, गुरु अन्भुट्ठाणेणं, महत्तरागारेणं, सव्वसमाहिवत्तिआगारेणं, वोसिरइ। णिव्वि गइय पच्चक्खाण* पुरिमळेपच्चखाई उग्गएसूरे चउव्वीहंपि आहारं,असणं, पाणं,खाइम,साइमं, अण्णत्थणा भोगेणं, सहसागारेणं, पच्छण्ण कालेणं, दिसामोहेणं, साहुवयणेणं, सव्व समाहि वत्तियागारेणं, णिब्विगइयं पच्चक्खाई, अण्णत्यणाभोगेणं, सहसा गारेणं, लेवालेवेणं, गिहत्य संसिडेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं, महत्तरागारेणं, सव्व समाहि वत्तिआगारेणं, एकासणं पच्चक्खाई तिविहंपि आहारं, असणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसा गारेणं, सागारिआगारेणं, आउट्टणपसारेणं, गुरु अब्भुट्ठाणेणं, महत्तरागारेणं, सव्व समाहि वत्तियागारेणं, बोसिरइ । * वर्तमान समयमें गुजरात देशकी तरफ जो आयम्बिल किया जाता है। वह आयम्बिल . नहीं है णिन्वि है। कारण आयम्बिल में दो द्रव्य लेने की आज्ञा है। एक उवाला हुआ अन्न दूसरा गरम जल। akatastraintitrkattalirtialkattirat-takestratatestostatitrakatrekohtoilet iskoolestialitatictiotideathetheliate trololicloctiolatiotialakatasthlalirtasticlerk-tactal-eloreststorieththtli-lashishtok Nitr
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy