SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जैन-रनसार wwwwwwwwwwwwwwwwwwwmmanmmmmmsiwan wwwmarawwwwwmom mmmmmmmmmmmmmmmmmm wwwanmarawaim StotilastotteshPEAREE एगलठाण पच्चक्खाण" : पुरिमट्ठ पञ्चक्खाई उग्गएसूरे चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्ण कालेणं, दिसामोहेणं साहु, वयणेणं, सव्व समाहि वत्तिआगारेणं, एगलठाणं, पञ्चक्खाई अण्णत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं,गिहत्थसंसिडेण, उक्खित्त विवेगेणं, पडुच्चमक्खीएणं, महत्तरागारेणं, सबसमाहिवत्तियागारेणं,एकासणं,पञ्चक्खाई तिविहंपि आहारं, असणं, खाइम, साइमं, अण्णत्थणा भोगेणं, सहसागारेणं, सागरिआगारेणं, आउट्टण पसारेणं, गुरुअब्भुट्ठाणेणं, महत्तरागारेणं, सव्यसमाहि वत्तिआगारेणं, बोसिरह। पुनः ____पोरिसिं साढ पोरिसिं वा पच्चक्खाई उग्गए सूरे, चउन्विहंपि आहारं, में असणं, पाणं, खाइमं, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं पच्छण्णका लेणं, दिसामोहेणं, साहुवयणेणं, सव्व समाहिवत्तियागारेणं, एगलठाणं, पच्चक्खाई अण्णत्थणाभोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसिडेणं, उक्खित्तविवेगेणं, पडुच्चमक्खिएणं, महत्तरागारेणं,सब्बसमाहि वत्तियागारेणं, एकासणं, पच्चक्खाई, तिविहं, पि आहारं, असणं, खाइम, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, सागारिआगारेणं, आउट्टण पसारेणं, गुरु अब्भुट्टागेणं, महत्तारागारेणं, सव्व समाहिवत्तिआगारेणं, देसावगासियं भोग परिभोगं पच्चक्खाई, अण्णत्थणाभोगेणं, सहसागारेणं, महत्तरागारेणं, सव्व समाहि वत्तिआगारेणं, बोसिरइ । आयंबिल पच्चक्खाणा पुरिमट्ठ पच्चक्खाई उग्गए सूरे चउव्विहंपि आहारं, असणं, पाणं, खाइम, साइमं,अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसामोहेणं, ७ एगलट्ठाणे में एक समय भोजन एक स्थान में होता है। ८ उत्कृष्ट आयम्बिल एक अंचल भोजन तीन चिल्लू पानी से होता है। वर्तमान । समय में मध्यम आयम्विल प्रचलित है। SELEANLINEDARNAME पच्चक्खाई गण,पदुच्चमविषय आहार, असगणपसारेणं, गुरु परिमार्ग ANAYENSARALESEXMAAAAAAALHALLAHAARACY लाललायनवयनमनत्रनयनननननननननननन्यायालय
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy