SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सूत्र विभाग लेवालेवेणं, गिहत्थसंसिडेणं, उक्खित्त विवेगेणं, पडुच्च मक्खिणं, महत्तरागारेणं, देसावगासियं भोग परिभोगं पच्चक्खाई अणत्थणाभोगेणं, सहसागारेण महत्तरागारेणं, सव्व समाहि वत्ति आगारेणं, वोसिरइ । अवड्ड पच्चक्खाण सूरे उग्गए अबङ्कं पच्चक्खाई चउव्विहंपि आहारं असणं, पाणं, खाइमं, साइमं, अण्णत्थणभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसामोहेणं, साहुवयणेणं, सव्व समाहिबत्तियागारेणं, विगइओ पच्चक्खाई अण्णत्थणभोगेणं, सहसागारेणं, लेवालेवेणं, गिंहत्यसंसिट्टेणं, उक्खित विवेगेणं, पडुच्चमक्खिणं, महत्तागारेणं, सव्व समाहिबत्तियागारेणं, वोसिरइ । ६३ एका सण पच्चक्खाण " पुरिम पच्चक्खाई उग्गए सूरे चउव्विहंपि आहारं असणं, पाणं, खाइमं साइमं, अण्णत्थणा भोगेणं, सहस्सागारेणं, पच्छण्ण कालेणं दिसा, मोहेणं, साहु वयणेणं, सव्वसमाहि बत्तिआ गारेणं, एकासणं पच्चक्खाई तिविपि आहारं असणं खाइमं साइमं अण्णत्यणा भोगेणं, सहसागारेणं, सागारि आगारेणं, आउट्ट णपसारेणं, गुरुअन्भुद्वाणेणं, महत्तरागारेणं, सव्वसमाहि वत्तिआगारणं, वोसिरइ || ५ अवड्ढ तीन पहर (नौ घंटे) का होता है । एकासन में एक बार भोजन एक आसन से किया जाता है। - पुनः पोरिसिं साडपोरिसिं वा पच्चक्खाई उग्गए सूरे, चउव्विपि आहार, असणं, पाणं, खाइमं, साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, पच्छण्णकालेणं, दिसा मोहेणं साहु वयणेणं, सव्व समाहिबत्तियागारेणं, एकासणं पचक्खाई, तिविहंपि आहारं असणं खाइमं साइमं, अण्णत्थणाभोगेणं, सहसागारेणं, सागारिआगारेणं, आउट्टण पसारेणं, गुरुअन्भुहाणेणं, महत्तरागारेणं, सव्वसमाहि वत्ति आगारेणं, वोसिरइ । 2 tattato
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy