SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Baislmanimalasahelalpostmairtedamakreothoravintrodulatodaaadimadisatolasarishtalesedaalaakshabeatsaatdeshikskakkadashaasaka vvvvvvvvvv Resourabhramayanghakubalasonakashinkalaanwarksattatulantosraddhanandrakaas merolamaratisexleelaskalenlafaalisacobailablisonunaceasonlosasaraplosing on colonialanottomiskoolgoldadulkalinsaalaalaimadancorelialekatrakootoantravasasarbastsbulaeolocasiasahsasticoamastaanadaasanslasstation १६७८ जैन-रत्नसार सम्मेत शृङ्गे, शितिदल नव शुक्ले येन निर्वाण माप्तम् । वर मति नरदत्ता यक्षिणी दुःखहारी, स जयति जनवन्धो मल्लिनाथो जिनेन्दुः ॥६॥ पूज्यपाद गुरुश्रेष्ठो रत्नसूरि स्व संघकम्। अपायात्सर्वदापायान्मोतीचन्द्रोऽहमर्थये ॥७॥ वृहत् शान्ति भो भो भव्याः ! शृणुत वचनं, प्रस्तुतं सर्व मेतद् । ये यात्रायां त्रिभुवनगुरो, राहतां भक्ति भाजः।। तेषां शान्तिर्भवतु भवता मर्हदादि प्रभावा । दारोग्य श्री धृतिमति करी क्लेश विध्वंस हेतुः ॥१॥ भो भो भव्यलोका ! इहहि भरतैरावतविदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासन प्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः सुघोषाधण्टा चालनानन्तरं सकल सुरासुरेन्द्रैः सह समागत्य सविनयमहद् भट्टारकं गृहीत्वा गत्वा कनकादिशृङ्गे विहित जन्माभिषेकः शान्तिमुद्घोषयति यथा ततोऽहं कृतानुकारमिति कृत्वा "महाजनो येन गतः स पन्थाः” इति भव्य जनैः सह समागत्य स्नात्र पीठे स्नानं विधाय शान्ति मुद्घोषयामि, तत्पूजायात्रास्नानादि महोत्सवानन्तरमिति कृत्वा कर्ण दत्वा निशम्यतां निशम्यतां स्वाहा। ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिन स्त्रिलोकनाथा स्त्रिलोकमहिता स्त्रिलोकपूज्या स्त्रिलोकेश्वरा स्त्रिलोकोद्योतकराः। ॐ श्री केवलज्ञानि, निर्वाणि, सागर, महायश विमल सर्वानुभूति श्रीधर दत्त दामोदर सुतेज स्वामि मुनिसुव्रत सुमति शिवगति अस्ताग नमीश्वर अनिल यशोधर कृतार्थ जिनेश्वर शुद्धमति शिवकर स्यन्दन सम्प्रति एते अतीत चतुर्विंशति तर्थङ्कराः ।। ॐ श्री ऋषभ अजित सम्भव अभिनन्दन सुमति पद्मप्रभ सुपार्श्व चन्द्रप्रभ सुविधि शीतल श्रेयांस वासुपूज्य विमल अनन्त धर्म शान्ति कुन्थु अर मल्लि मुनिसुव्रत नमि नेमि पार्श्व वईमान एते वर्तमान जिनाः । ॐ श्री पद्मनाभ शूरदेव सुपार्श्व स्वयंप्रभ सर्वानुभूति देवश्रुत उदय पेढाल पोटिल शतकीर्ति सुव्रत अमम निष्कषाय निष्पुलाक निर्मम चित्रगुप्त समाधि सम्वर यशोधर विजय मल्लि देव अनन्तवीर्य भद्रङ्कर एते भावि तीर्थकराः जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा । hakakaasholalantopatelminto larka frampannah907232- mm-"-2502277 नाममायालल्लूकललालकृष्णनन्द्रप्रयास्त्रमनपत्रमा
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy