SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ६७७ स्तोत्र-विभाग ।।। tartstatestairsststar. ।। u ।Sa I-at-sti-fulti-ferintestialestestostatestansolekarina -11 - मनिं वा भुजे । धारितं सर्वदा दिव्यं, सर्व भीति विनाशकम् ॥५४॥ भूतै । प्रेतैग्रहैयौः, पिशाचैर्मुद्गलैर्मलैः । वात पित्त कफोद्रेक मुच्यते नात्र संशयः ! ॥५५॥ भूर्भुवः खस्त्रयीपीठ, वर्तिनः शाश्वता जिनाः । तैः स्तुतैर्वन्दितैदृष्टै, यत् फलं तत्फलं श्रुतौ ॥५६॥ एतद्गोप्यं महास्तोत्रं, न देयं यस्य कस्यचितं । मिथ्यात्ववासिनो दत्ते, बालहत्या पदेपदे ॥५७॥ आचाम्लादि तपः । कृत्वा, पूजयित्वा जिनावलीम् । अष्टसाहस्त्रिको जापः, कार्यस्तत्सिडिहेतवे । ॥५८॥ शतमप्टोत्तरं प्रात, ये पठन्ति दिने दिने । तेषां न व्याधयो देहे, E प्रभवन्ति न चापदः ॥१९॥ अष्टमासावधिं यावत् , नित्यं प्रातस्तु यः पठेत् ।। स्तोत्रमेतद् महातेजो, जिनबिम्बं स पश्यति ॥६०॥ दृष्टे सत्यर्हतो बिम्बे, भवे सप्तमके ध्रुवम् । पदं प्राप्नोति शुद्धात्मा, परमानन्द नन्दितः ॥६१॥ विश्ववन्यो भवेद् ध्याता, कल्याणानि च सोऽश्नुते । गत्वा स्थानं परं सोऽपि, भूयस्तु न निवर्त्तते ॥६२॥ इदं स्तोत्रं महास्तोत्रं, स्तवानामुत्तमं परम् । पठनात्स्मरणाज्जापाल्लभ्यते पदमुत्तमम् ॥६३॥ श्री मल्लिनाथ जिन स्तोत्र ___ जन समुदय हंसे क्ष्वाकु वंशा वतंसो, बुध जन मत कुम्भ श्री प्रभावत्यपत्यम् । शशि सित दल मार्गकादशी लब्ध जन्मा, स जयति जन बन्यो मल्लिनाथो जिनेन्दुः ॥२॥ मदयति मिथिला यज्जन्म सम्प्राप्त कीतिः, शत कर वर मानं श्यामलं यस्य देहम् । कलश कलित जानु भानुमाँल्लोक नेता, स जयति जनवन्यो मल्लिनाथो जिनेन्दुः ॥२॥ सहसि चरम शिक्षा येन दीक्षा गृहीता, सित दल हरि तिथ्यां कात्तिके ज्ञान माप्तम् । अनल शत गणानां नायको यस्य कुम्भः, स जयति जन वन्द्यो मल्लिनाथो । जिनेन्दुः ॥३॥ अधिक दश सहस्रणेह लक्षेण सम्यक् , कृत पद युगलाची जन सन्यासिभियं । सकल सर सुरस्त्री ज्ञान सन्दोह दाता. स जयति जन:: बन्यो मल्लिनाथो जिनेन्दुः ॥॥ युग वसु युत लक्ष श्रावकः श्राविकाभिः, युगल नग समेतैर्वहि लक्षैश्चलब्धः । जिन वचन विवेको येन यः पूजितस्तैः, स जयति जन वन्यो मल्लिनाथो जिनेन्दुः ॥५॥ सुर वरुण कुबेराक्रान्त -15definitil 1-1-lirlna . 1-1 n- .L...La Hot-kledist- i - stral-AKH u abelselfat-LId.t.lantulanderl - - - L
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy