SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Chhi kesath petroreakists keretstalkswakottotosadotakaladkisexobkaarohtotreatorstepteheart time जैन-रत्नसार BAKAASANAAD AAKC महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण जलं गृहणन्तु चन्दनं गृहणन्तु पुप्पं गृहणन्तु धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान्मुद्रां गृहणन्तु अत्रपीठे तिष्ठ तिष्ठ ठः ठः उदयं अभ्युदयं कुरु कुरु स्वाहा ॐ केतवे नमः। यह मन्त्र पढ़ कर केतु ग्रह पर पान चढ़ावे । . दशदिक्पाल नवग्रहों की पूजा करने के बाद बलिवाकुल शुद्ध स्थान पर निम्न श्लोक बोल कर चढ़ाना चाहिये। अथ दशदिक्पाल बलि मन्त्र ऐरावतः समारूढ़ः शक्र पूर्व दिशिस्थितः । संघस्यशान्तयेसोऽस्तु बलि पूजां प्रयच्छतु ॥१॥ पूर्वदिशा की तरफ जल चन्दन बलिवाकुलादि चढ़ावे ॥१॥ अग्निदिक्पाल सदावह्नि दिशोनेता पावको मेष वाहनः । संघस्यशान्तयेसोऽस्तु बलि पूजां प्रयच्छतु ॥२॥ अग्निकोण में बलिवाकुलादि चढ़ावे ॥२॥ यमदिक्पाल दक्षिणस्यां दिशःस्वामी यमोमहिषवाहनः । संघस्यशान्तयेसोऽस्तु बलिपूजां प्रयच्छतु ॥३॥ दक्षिणदिशा की तरफ बलिवाकुलादि चढ़ावे ॥३॥ नैऋतदिक्पाल यमापरान्तरालोको नैऋतः शिववाहनः । संघस्यशान्तयेसोऽस्तु बलि पूजां प्रयच्छतु ॥४॥ नैऋतकोण में बलिवाकुलादि चढ़ावे ॥४॥ वरुणदिक्पाल यः प्रतीचीदिशोनाथः वरुणोमकरस्थितः । संघस्यशान्तयेसोऽस्तु बलि पूजां प्रयच्छतु ॥५|| पश्चिमदिशा की तरफ बलिवाकुलादि चढ़ावे ॥५॥ वायव्यदिकपाल हरिणोवाहनं यस्य वायव्याधिपतिर्मरुत् । संघस्यशान्तयेसोऽस्तु बलि पूजां प्रयच्छतु ॥६॥ वायव्यकोण में बलिवाकुलादि चढ़ावे ॥६॥ मंगलमुगलमा प्रदायक कम्प्यूट्यूटनगलागलामा प्रस्ताव प्रस्तावना
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy