SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 95.1-4 1111 fontttttttocks to sessest forests tastya विधि - विभाग पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण जलं गृहणन्तु चन्दनं गृहणन्तु पुष्पं गृहणन्तु धूपं गृहणन्तु दीपं गृहणन्तु अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान्मुद्रां गृहणन्तु अत्रपीठे तिष्ठ तिष्ठ ठः ठः उदयं अभ्युदयं कुरु कुरु स्वाहा शनैश्चराय नमः । - यह मन्त्र पढ़कर शनि ग्रह पर पान चढ़ावे । राहु मन्त्र ॐ नमो राहवे पञ्चवर्णाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणार्ड भरतक्षेत्रे अमुक नगरे अमुक जिनचैत्ये अमुक पूजा शनि (पश्चिम) सूर्य (मध्य) dattatrey+ गृहाण जलं महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलि गृहणन्तु चन्दनं गृहणन्तु पुष्पं गृहणन्तु धूपं गृहणन्तु गृह अक्षतं गृहणन्तु नैवेद्यं गृहणन्तु फलं गृहणन्तु सर्वोपचारान्मुद्रां गृहणन्तु अत्रपीठे तिष्ठ तिष्ठ ठः ठः उदयं अभ्युदयं कुरु कुरु स्वाहा राहवे नमः | इस मन्त्र से राहु ग्रह पर पान चढ़ावे | ॐ बृहस्पति (उत्तर) बुध (ईशान) (केतु (वाव) शुक्र (पूर्व ) २४५ ( नवग्रहों को पट्टे पर इस तरह विराजमान करना चाहिये । केतु मन्त्र - ॐ ॐ नमो कतव पञ्चवर्णाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणार्द्ध भरतक्षेत्रे अमुक नगरे अमुक जिनवत्ये अमुक पूजा *- * foto both to yotnot to taste **** 1 to totn to totos - Inada totatoot ba
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy