SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ विधि-विभाग धूप पूजा श्री मद्भृङ्ग तरङ्ग ताङ्ग घटनैः, स्वर्मोक्ष सोपानताम् । विभ्राणैरिव वभ्रुधूम धूपैर्व्यापिभिरापतन्मधु कराघातैरघध्वंसिभिः । - www V पटलैरातिर्य्यगूर्वायतः । सम्प्रीत्या परिपूजयामि धवलां जैनेश्वरीं भारतीम् ||४|| ॐ ह्रीं श्रीं समग्र सूत्रात्रे धूपं समर्पयामि । दीप पूजा श्रीमद्भिः सुरलोक सार मणिभिः, स्पर्द्धामिवाऽऽतन्वताम् । १६७ दीपानां निकरैरपाकृत तमः खण्डैरखण्ड प्रभैः । निर्द्धमैः कनकावदातरुचिभिनेंत्र प्रियैरुज्ज्वलां, जैनेन्द्रीं वचनावलीं मुनिमुखाम्भोज स्थितां संयजे ॥५॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे दीपं समर्पयामि । अक्षत पूजा श्री मद्भिः सुरसिन्धु फेण, धवलैः शाल्यक्षतैरक्षतैः । श्रोत्रैरर्थचयैरिव स्फुट तरैः सन्निश्चितैर्निस्तुषैः ॥ वाग्देवीं ललित स्मितां ज्वलतरैः पुण्याङ्कररपर्द्धिभिः । भक्त्याऽद्य श्रुतदेवतां भगवतीमभ्यर्च्चयामो वयं ॥६॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे अक्षतं समर्पयामि । नैवेद्य पूजा श्री मद्भिः कलधौत पात्र निहितैः, पीयूषपुण्योपमैः । पुण्यानामिवराशिभिश्वरुवरैरामोदवद्भिर्भृशम् । प्राज्य क्षीर घृत प्रभूत दधिभिः, सम्मिश्रितैः पावनैः, वाग्देवीं नृ सुरासुरैरुपचितां जैनेश्वरीं प्रार्च्चये ॥७॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे नैवेद्यं समर्पयामि । Date YoY****** ********
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy