SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १६८ Jotain to Ya Yes to Y LLLLL जैन - रत्नसार फल पूजा श्री मत्पुण्य फलैरिवाति मधुरैः कैश्चिच्च नाना रसैः । हृधैर्माद्यदलि प्रतान विरुतैरारब्ध गीतैरिव । भास्वत्कल्पतरूद्भवैः फल शतैः, भक्त्या यजे सॅफलीं । वाग्देवीं जिनचन्द्र वृन्द महितां, मुक्त्याङ्गनासंफलीं ॥८॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे फलं समर्पयामि । वस्त्र पूजा श्री मतरल दुकूल पट्ट सुमहैश्चीनादि देशोद्भवैः, काबीजैन वृहत्पटोल निचयैः, सक्षम कौशेयकैः । अन्यैः शिल्पि विनिर्मितैः शुभतमैः कैश्चिच्च नानाविधैः । वाग्देवीमभिपूजयामि रुचिरैर्वस्त्रैर्विचित्रैर्मुहुः ॥९॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे वस्त्रं समर्पयामि । आभरण पूजा श्री मत्काञ्चन पञ्च रत्न कटकैः, केयूर हाराङ्गदैः । पट्टी नूपुर कर्णपूर मुकुटैः, ग्रैवेयकैः कुण्डलैः ॥ प्रालम्बाभरणांऽगुलीयकमणी, स्रब्झ खलाऽऽभूषणैः । वाणीं लोक विभूषणां प्रति दिनं, सम्पूजयाम्याहतीम् ॥१०॥ ॐ ह्रीं श्रीं समग्र सूत्राने आभरणं समर्पयामि । ग्यारहवीं पुष्पाञ्जलि ( सगधरा छन्द) गन्धाढ्यः स्वच्छतोयैर्मलतुष रहितैरक्षतैर्दिव्यगन्धैः, श्रीखण्डैः सत्प्रसूनैरलि कुल कलितैः सन्निवेद्यैः स वस्त्रैः । धूपैः संधूपिताशैर्बर फल सहितैर्भासुरैः सत्प्रदीपैः । वाग्जैनीं पूजितालं दुरित विरहितं वाञ्छितं नः प्रदेयात् ॥११॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे पुष्पाञ्जलिं समर्पयामि । द्रव ॐ ***************************
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy