SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ जैन - रत्नसार अर्घ पूजा* ( पृथ्वी छन्द) सरोरुह शुभाष्यतैः सरस चन्दनैर्निर्मितं, कनत्कनक भाजन स्थितमम मुदा । अभिष्ट फल लब्धये परम पद्म नन्दीश्वरः, खुताय वितराम्यहं समयसार कल्पद्रुमं ॥१॥ ॐ ह्रीं मति श्रुति अवधि मनपर्यव केवल ज्ञानेभ्यो अर्धं यजामहे स्वाहा ॥ ( यह पढ़कर अर्ध चढ़ावे ) १६६ पुनः पूजा २ जल पूजा ( शार्दूलविक्रीडित छन्द) श्रीमत्पुण्य धुनी प्रवाह धवलां, स्थूलोच्छलच्छीकरै रालीनालि कुलानि कल्मषधिये, बोत्सारयन्ति मुहुः । नीलाम्भोरुहवासितोदर, लसद्भृङ्गार नालस्नुतां । 7 वार्धारां श्रुतदेवतार्च्चन विधौ, सम्पादयाम्यादरात् ॥१॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे जलं समर्पयामि । चन्दन पूजा श्री मन्नन्दन चन्दन द्रुम भव, श्रीखण्ड सारोद्भवैः । सद्यो मीलित जात्यकुङ्कम रसैः कर्पूर सम्मिश्रितैः ॥ वाग्देवीमिव तोष्टुवद्भिरभितौ, मत्तालिझंकारिभिः, याज्मि श्रुतदेवतामभिमतैर्गन्धैर्मनोनन्दनैः ||२|| ॐ ह्रीं श्रीं समग्र सूत्रा चन्दनं समर्पयामि । पुष्प पूजा श्रीमत्कल्पतरु प्रसून रचितैरम्लान मालागुणैः । गन्धान्धीकृत चञ्चरीक निकर, व्याहार झंकारिभिः । वाग्देवीमभिपूजयामि रचितै, रम्यैश्च पुष्पोत्करैः ॥३॥ सौवण्यैरथ राजतैः शतदलैर्मुक्तामयैर्दामभिः । ॐ ह्रीं श्रीं समग्र सूत्राग्रे पुष्पं यजामहे स्वाहा | * सम्वत, १६२४ माधव मासे शुक्लपक्षे तिथौ १२ बुधवासरे लिपि कृता श्रीसवाई जयपुर नगर मध्ये मुनि वृद्धिचन्द्रेण स्वस्यार्थं । 9179 नत्र
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy