SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्रवार्तिकानामकारादिक्रमः ४५३ वा गोमयेग्विति वक्तव्यम् शरा१०७ व्यासवरुद्धनिषादचण्डालबिम्बादीनामिति वा ठण, छसोः [ठक्छसोश्व] ५।२२ वक्तव्यम् ३।१८६ वाततिलसार्धेष अजतुदजहातिभ्यः खश्वक्तव्यः ।।३२ घतादभोजने तन्निवृत्तीच २१११८ वा तदन्तवालललाटानामूङच ४|१२५ वातात्समूहे तन्न सहते इति च ४|११५६ शंसिदुहिगुहिभ्यो वेति वक्तव्यम् शश६१ वा प्रियस्य ११३।१०१ शकटादण बक्तव्यः ३।३।१६१ वाबन्त इति वक्तव्यम् १।४।९३ शकन्ध्वादिषु पररूपम् ४।३२८१ वामदेवाद्यो बक्तव्यः ३१२|७२ शतरुद्राद्घश्च ३।।२३ वायोरुभयत्र प्रतिषेधः इष्यते ४।३।१३६ शतषष्टिम्यां पथष्टिकः ३२५२ वारिजङ्गलस्थलकान्ताराजशङ्कपूर्वपदादिति शन्शतोर्डिनिर्वक्तव्यः ३/४/१५७ वक्तव्यम् ३/४/७३ शप उपलम्भन इति च वक्तव्यम् १२।१५ वा लिप्सायामिति वक्तव्यम् १।२।२० शयवासवासिष्वकालवाचिनो द्विधा ४।३।१३३ वा समर्थायाः संख्याया गुणस्य निमेये शर उत्तरस्य खयः ५/४/१२७ वर्तमानयोः ३।४।१६९ शसिदुहिगुहिन्यो वेति वक्तव्यम् ४।१।११६ विकारे स्नेहे तैल: ३२४।१५० शिक्षेर्जिज्ञासायां दो वक्तव्यः १२।१५ विद्यामाननक्षत्र (विद्या च नाङ्गक्षेत्र) शीतोष्णतृप्तेभ्यस्तन्न सहत इत्यालुर्वक्तव्यः ४।१५६ धर्मत्रिपूर्वा ३॥रापूर शीर्षान्नञः ४/११४२ विद्यालक्षणकाल्पसूत्रान्तादकल्पादेः ३।५२ शीलादिप्रकरणे धात्र कृसृजनिनदिभ्य इर्लिट विनापि निमित्तं पूर्वोत्तरपदयोर्वा खं वक्तव्यम् ४।१।१३६ वक्तव्यः रारा१५५ विपरीताच्चेति वक्तव्यम् ३/४।१३६ शोलिकामिभक्ष्याचरीक्षिक्षमिभ्यो णो वक्तव्यः ।।१ विभाजयितुर्णिखञ्च ३।३।११६ शीले को मखं च ४।१।१३० विरोधेऽण वक्तव्यः ३।४।११४ शुनः खौ शेफपुच्छलाङ्गलेषु ४।३।१३४ विशतेश्चेति वक्तव्यम् ३।४।१५८ शुभिरुचिभ्यां प्रतिषेधो वक्तव्यः २।११९ विशसितुरिटः खञ्च ३।३।१६६ शूद्राच्चामहत्पूर्वात् जातिश्चेत् ३।१।१४ विशिपूरिपादिरुहिप्रकृतेरनात्सपूर्वपदादुप. शृंगबृंदाभ्यामारको वक्तव्यः ४|११५६ संख्यानम् ३।४।१०४ शृणातेर्वायुवर्षयोर्घन वक्तव्यः २।३।२० विषेन भवत्येव ५।३।३६ शेषे विभाषा १।४/६९ विष्णोः प्रतिषेधो वक्तव्यः ४।३।१४१ श्रद्धादिभ्योऽण, वक्तव्यः ३१४/१०५ विस्तारे पटः ३।४।१५० श्रन्थेश्चेति वक्तव्यम् ४|४|११३ विहायसो विहं च ।।४६ श्रविष्टाषाढाभ्यां छञिति वक्तव्यम् विहायसो विहादेशः खच्च वा डिद्वक्तव्यः रा२।४५ श्रयजीषिस्तुभ्यः स्त्रियां करणे युडबाधनार्थ वीप्सायां वा हसो वक्तव्यः १३१५ क्तिर्वक्तव्यः २।३।७९ वीरात्तेजसि यः ३।४।११४ वृद्धवदिति वक्तव्यम् ४/२७ | ष्ठीवतिप्वष्कतिष्टचायतीनां प्रतिषेधो वक्तव्यः ४५३ वृद्धाच्चेति वक्तव्यम् ३।।३४ वृद्धावृद्धवदिति वक्तव्यम् ४/२७ स (वृ) द्वेष्टणि वृधुषिभावो वक्तव्यः ३।३।१५३ | संवोढुः संवहितृभावश्च स्वे वक्तव्यः वेः ख्वादेशो वक्तव्यः ४।२।११६ । संस्कृते शूल्यः ३१४/१५० ३।३१८८ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy