SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् बहुष्वनियमः १।३।१०० बाहृयुर्दिभ्यश्चेति वक्तव्यम् शरा७८ यादीनामेकत्वद्वित्वयोर्वा तासे इति वक्तव्यम्।४।१३५ बिल्ववनादिभ्यो नित्यमुस न भवतीति वक्तव्यम् ३।२।४५ यणः परस्य मयोऽचि विकल्पः ५४।१२७ ब्रह्मचर्यमित्यस्मिन्नर्थे महानाम्न्यादिभ्य उप यतश्चाध्वकालपरिच्छेदस्ततः का वक्तव्या १४/३७ संख्यानम् ३/४/८७ यथेष्टं सुब्धुषु वक्तव्यम् ४/३१३ ब्रह्मणि बदेगिन् वक्तव्यः २।०६६ यमाच्चेति वक्तव्यम् ३।१७० ब्रह्मवर्चसादिभ्योऽपि वक्तव्यम् । ૪૨૦ यवनाल्लिप्याम् ३।११४२ यवादोघे ३।१४२ यस्य प्रकरणे वातपित्तश्लेष्मसन्निपातेभ्यः शमनकोपभक्षिरहिंसार्थः कर्मसंज्ञो न भवतीति वक्तव्यम् १।३।१२२ । नयोरुपसंख्यानम् ३/४/३६ भगे दारः खज वक्तव्यः ૨ારા૪૦ येषां च पाकनिमित्तः शोषः तेभ्यश्च उस् फले ३३।१२४ भस्य हृत्यढे ३२११२१; ३३१४९४; ४।१।१६१; ४।३।१४७; ४/३।१५३, ५/२।१० रजकरजनरजत्सु नखे यत्नः कर्त्तव्यः ४।४।२७ भाण्डात्सञ्चयने परिचयने वा २।११७ रणिवशिभ्यामज्वक्तव्यः २।३५२ भ्रातुश्च ज्यायसः १।३।१०० भ्रातृपुत्रौ स्वसृदुहितृभ्यां शिष्यत इति न रथसीतालेभ्यो यविधौ तदन्तविधिरुषसंख्यातः ३।३।८६ रथसीताहलेभ्यो यविधौ तदन्तविधिरपीष्यते ३।३।१९७ वक्तव्यम् १११११०० रप्रकरणे खमुखकुञ्जभ्य उपसंख्यानम् ४।११३३ रविधिनंगपांशुभ्याम् ४।१।३३ मणिप्रभृतिभ्य इति वक्तव्यम् रसादिभ्यो मतुर्वक्तव्यः ४।१२३ मणीवादिषु नेष्यते ११११२० राच्च ध्वसनं वक्तव्यम् ३/४/१५८ मधुकमरिचयोः स्थलपूर्वादण वक्तव्यः ३४१७३ राजन्यादिभ्यो वा बुञ् उत्वक्तव्यः ३।२।४५ मध्यादीयो वक्तव्यः ३।३।३५ | राजाचार्याभ्यां भोगान्ताभ्यां नित्यमिति वक्तव्यम् ३/४/८ मध्यो मध्यन्दिनश्चास्मादुप् स्थाम्नो ह्यजि राष्ट्राभिधाने बहुत्वे उस्वक्तव्यः ३।३।४५ नात्तथा ३।३।३५ । रूपाद्दर्शने २।११२२ मरुच्छब्दस्योपसंख्यानम् श।१३० रेरेव काम्ये वक्तव्यम् ५।४।३६ महत्या घासकारविशिष्टेषु व्यधिकरणत्येऽपि पुंवद्भावात्वे भवतः ४।३।१५८ लिटि स्वजेर्वा न खं भवतीत्युपसंख्यानम् ५/४/८४ महाजनाठवक्तव्यः ___३।४।७ | लोम्नथापत्येषु बहुषु ३२११७० महिषाच्चेति वक्तव्यम् ३।२।६७ । लोहितशब्दास्त्रीत्यत्य परत्वादनेन केन बाधनं मासाभृतित्यान्तपूर्वपदाहो वक्तव्यः ४।२।११७ । वक्तव्यम् ४।२।३६ मुखपावंतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योऽथ मध्यस्य मण्मीयौ च हृती मतौ ।।३।३।३५ व उद्गेः ५।४।२६ मूलविभुजादिभ्यः ३।४।८८ वटकेभ्य इन्वक्तव्यः ४।१।१४ मूलान्ताच्च टाप् ३११४ | वर्णानामानुपूर्येण ११३।१०० मूल्यादिति च वक्तव्यम् ३।४।३५ वर्षक्षरशरबराज्जे द्विधा ४।३।१३२ मृद्ग्रहणे लिङ्गविशिष्टस्य भवतीशब्दस्य ग्रहणे- वलप्रकरणेऽन्येभ्योऽपि दृश्यते इति वक्तव्यम् ४।११२८ ठणछसोः ३२।११ | वशेर्यङि प्रतिषेधो वक्तव्यः ४।३।१५ मृद्ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ४।२।१५६ । वस्त्रात् समाच्छादने २११११८ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy