SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४५४ स एव डामहो मातरि वाच्यायां टिच्च सकर्मकादिति वक्तव्यम् सग्योश्च क्रुधदुह्योः सङ्ख्याप्रकृतेरिति वक्तव्यम् सङ्ख्याया अल्पीयसो वाचिकायाः सञ्ज्ञायामण वक्तव्यः सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पाट्टाप् समसम्प्रधारणायां किम क्षेपे द्वे भवतः समानाच्च तदादेश्च श्रध्यात्मादिषु चेष्यते । ऊर्ध्वाद्दमाच्च देहाच्च लोकोत्तरपदादपि || समानान्ययोश्चेति वक्तव्यम् समिधामाधाने टेन्या वक्तव्यः समूहे कट: तविधं मुक्त्वा सर्ववेदादिभ्यः स्वार्थे सर्वसारसाच्चप् सर्वादेश्चेति वक्तव्यम् सम्पदादिभ्यः क्विपि वक्तव्यः सम्पूर्वाद्वति वक्तव्यम् सम्भवाजिनशणपिण्डेभ्यः फलाट्टापू सम्भूयोऽम्भसोः सखं च सर्वजनाट्ठण खश्च वक्तव्यः सर्वत्र गोरजादिप्रसंगे यः सर्वनामसंख्ययोः पूर्वनिपातो वक्तव्यः सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः सर्वमद्यर्थ कार्य मदेर्न भवतीति वक्तव्यमधिकरणे www.kobatirth.org सवच्च बहुलम् सहायाद्वेति वक्तव्यम् सहितसहाभ्याञ्चेति वक्तव्यम् सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम् जैनेन्द्र-व्याकरणम् ३|२|३१ | सुदुरोरधिकरणे डो वक्तव्यः ११२।५४ [ [] नजिर्वाचीत्वम् ११२।११२ सुब्धूनाञ्च तृतीयस्यैकाचो द्वित्वं भवति ३२५५ | सुर्वार्द्ध दिक्छब्देभ्यो जनपदस्य सूत्रान्तादकल्पादेरिष्यते १|३|१०० ३|४|८७ | सेनाङ्गफलक्षुद्रजीवितरुमृगतृणधान्यपक्षिणां प्रकृत्यर्थबहुत्वे एकवद्भावः ३|१|४ ५३ ३।३।३५ २/२/५८ ४/३/१९५ ३३८८ ३|४|१५० २३ ७५ २|१|९३ ३|१|४ | स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवतः ३१८५ | स्वार्थे द्वयसन्मात्रौ बहुलं वक्तव्यौ ३/४/७ ३/१/७० ११३ | १०१ १।१।३६ १३८८ Acharya Shri Kailassagarsuri Gyanmandir ११२ १२२ ३ | ४ | ११४ ३२५२ ४/१/५६ ११२/१० सौवीरेषु मिमतशब्दारण फिञौ वक्तव्यौ स्तोमे डो वक्तव्यः स्त्रियामपत्ये उब्वक्तव्यः स्त्रीनपुंसकयोर्विभक्त्या वाऽम्भावो द्योऽस्तु स्वर्गादिभ्यो यो वक्तव्यः स्वाङ्गकर्मकादिति वक्तव्यम् स्वादीरेरिणोः ह हनो वा वध इति च वक्तव्यम् हन्तीत्यपि वक्तव्यम् हन्तेर्हिसायां घ्नीभावो वक्तव्यः हरतेर्गतिताच्छील्ये हलसीराट्ठण वक्तव्यः हटिकल्योर कारान्तता णिचा योगे निपात्यते हायनाद्वयसि स्मृतः हितशब्दयोगे उपसंख्यानम् हिमाच्चैलुः हिमारण्ययोर्महवे ३|४|१२२ हृदयाच्चालुर्वा वक्तव्यः ३|११५६ हृवह्योरप्रतिषेधो वक्तव्यः २|१|१४ ११४|८८ ११४|७८ ३|१|१३८ ३|४|५६ ३|१|११७ ५/३/९ ३|४|१०५ ११२/१४; ११२।२२ ४|३|७६ ५।३१९ ३|४| १५८ होत्रायाः स्वार्थी को [छो] वक्तव्यः For Private And Personal Use Only २२/४६ ३४१२ ४/३/३ शरा५२ २११८६ ३।३।१५८ ५|२| १३९ १/२/१५ ३।३।१६१ २१११८ ३|१|१४ ११४/२६ ४१ १/५६ ३।११४२ ४|११५६ शराह ३/४/१२५
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy