SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ महात्तिसहितम् । भवति तथा यान्तु पान्तु इत्यत्रापि जुसादेशः प्राप्नोति नैष दोषः वक्ष्यते श्रात लङो वेत्यत्र लङ् ग्रहणस्य प्रयोजनं लडंव यो जङ् तस्य जुस् भवति अतिदेशेन यो लङ् तस्य मा भूत उडवदिति तांतावत् तेनाडागमो न भवति । एकः ॥ ७२ ॥ लोट इति वर्तते । भानामिति च । लाटो मानाभिका. रस्य उकारादेशी भवति । इखस्यापधारः । पचतु । पचन्तु । करोतु । कुर्वन्तु । मिसिपोरादेशान्तरमुत्वस्य बाधकं वक्ष्यते । से पिच्च ॥ ३ ॥ लोट इति वर्तते । सेहिरादेशी भवति अपिञ्च । लुमीहि। प्राप्नुहि । राध्नुहि। मेनिः ॥ ७४ ॥ लोटो मेर्निरित्ययमादेशो भवति । पचानि । करवाणि । प्रामेतः ॥ ५ ॥ लोट इति वर्तते । लोडादेशस्य एकारः तस्य आमित्ययमादेशो भवति । निर्दिश्यमानस्यादेशो भवति । पचेषाम् । पचताम् । पचेताम् । पचन्ताम् । स्वोवामौ ॥ ७६ ॥ लोट इति वर्तते एत इति च । सकारवकाराभ्यां परस्य एत अम् इत्येतावादेशी भवतः । परस्व । पचध्वम् । वयस्व । वयध्वम् । पिचाडस्मदः ॥ ७ ॥ लोट इति वर्तते । लाटास्मदः आडागमो भवति -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy